पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/८७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

८० हिन्दुधर्मशास्त्र. प्र० ३ मात्र स्त्री ही नवऱ्यांच्या हयातीत सर्व कामी परतंत्रच आहे, ह्मणून सघवेंन दत्तक घेणे तो नवऱ्याच्या आज्ञेनेंच घेतला पाहिजे हें, उघड आहे. तशी आज्ञा नसेल तर ते रद्द होईल: नारायण वि. नाना ( मुहा. रि. ७ अ. शा. पृ. ११३); परंतु तो पतित किंवा संन्याशी झाला असतां तिणें आपल्याच इच्छेनें दत्तक घेण्यास कांहीं बाघ दिसत नाहीं. दुराचरणामुळे टाकलेल्या स्त्रीस नवऱ्याच्या स्पष्ट परवानगीशिवाय दत्तक घेतां येत नाहीं. त्याच्या भावाची परवानगी घेतली तरी ती पुरत नाहीं. स्त्रीनें घेतलेला दत्तक त्या स्त्रीस व तिच्या भर्त्यास असा उभयतांसही दतक होतो. भर्त्याचें धन घेण्याचा अनधिकारी होईल असा पुत्र घेणे विधवेस प्रसंगविशेष घडल्यास तेव्हांही स्त्रीधनापुरता पुत्र घेण्याचा तिचा अधिकार केव्हांही आहे.” अविभक्त कुटुंबांत विधवेला दत्तक घेण्यास भागिदारांची 33 कृतया मिताक्षरास्मृतिचन्द्रिकादौ व्याख्यातत्वाद्भर्त्तरि जीवात भार्यया स्वातन्त्र्येण तदननुमतौ न पुनीकर- णीय इति भर्तुरनुज्ञानादन्यत्रेत्यस्यार्थः । मृते तु तस्मिन् यत्पारतन्त्र्यं तदनुमतिरेवापेक्षिता । एवं सति दृ- ष्टार्थता भवति प्रतिषेधस्य । तस्माददत्तानुज्ञे मृतोपि भर्तरि भार्यायादत्त कादिकरणमविरुद्धम् । अनंतदेवकृतंसस्कारकास्तुभ पत्र १४५, पृ..१ व २:- वस्तुतस्तु नापुत्रस्य लोकोस्तीत्यादिशास्त्रेण पुत्राकरणस्य क्षेषहेतुत्वे भर्त्रनुज्ञारहितां प्रति पुत्रीकरणा- भ्यनुज्ञापरं अदः शास्त्रं, नतु निषेधपरम्, शास्त्रमातनिषेधस्यान्याय्यत्वात् पर्युदासे लक्षणाप्रसङ्गादिति सु- धीभिर्बोध्यम् ॥ " नच " न स्वातन्त्र्यं वचित् स्त्रियाः ” इति “ अभाबे ज्ञातय " इति च भत्रैभावे ज्ञातिपरतन्त्रत्वात नापुत्राया विधवाया अधिकारः पुत्रप्रति सिध्यतीति शङ्कितुमर्हम् रक्षेत्कन्यां पिता विनां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रिया: " इति याज्ञवल्क्यवचस्तद्वयाख्यानोपक्रमे मिताक्षरा- कारेणोक्तं पाणिग्रहणात्प्राक् पिता कन्यामकार्यकरणार्द्रंक्षेत् इति एवं च निषिद्धाचरणात स्त्री निवर्तते तत्त- दवस्थायां तत्तदधिकार इति वचनस्वरसात् व्याख्यानांच्च प्रतीयते नतु विहिताचरणप्रतिबन्धपि । न च नित्यकाम्यमतानामाचरणे ज्ञातिपारतन्त्र्यकृतो विधवानामधिंकारप्रतिबन्धः क्वचिद्देशे कैरपि शिष्टैर्व्यवद्दियते ।। किञ्च पक्षद्वयावसाने तु राजा भती प्रभुः स्त्रियाः इति मिताक्षरोदाहृतवचनेन च तदुक्तरीत्या शातिरहितानां विधवानां राजाज्ञां विना व्रतांदावधिकाराभावः स्यात् नच बतादेः पुत्रप्रतिग्रहे कश्चिद्विशेषः इति मंदत् पाण्डित्यमाविष्कृतं धर्मशास्त्राभिज्ञानशून्यैः । नच प्रतिग्रहमंत्राभावेनाधिकाराभावोक्तिपेि घटते अनुज्ञायां सत्यामसत्यामपि तस्यामुक्तरीत्या अधि- कारनिर्णये रथंकारवन्मन्त्राध्ययनकल्पनासंभवात् एतेनानुज्ञायां सत्याममन्त्रकप्रतिग्रह इति निरस्तत माद्वि- धवया स्वीकृतः पुत्रो वृत्तिधनभाक् भवत्येव इति तादृशब्राह्मणस्य वृत्तिप्रतिबन्धं कुर्वतः स्वस्यैवानथीय य तन्ते यो वै ब्राह्मणवृत्तौ तु प्रतिकूलं समाचरेत् । विड्भुजांतु कृमीणां स्यादेकः संवत्सरानू बहून् इति शा- स्त्रादित्यलं पल्लवितेन. ३३. ज्ञानोबा वि० राधाबाई हा. छा. ठ. १८९४ पृ० २२. ३४. राजेंद्रनारायणराय वि० विजयी गोविंदसिंग, मू. इं. अ. व्हा. २ पा० ११७.