पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदर्पण: ३२३ "यादितिवसिष्ठोश्चेति ॥ ॥ अथप्रसंगाद्दत्तकाशौचं निर्णीयते । यदासपिंडसगोत्रः सो- दकश्चेद्दत्तकस्तदापूर्वाशौचेनैवशुद्धिः । असगोत्रोसपिंडश्वेत्पूर्वापरपित्रोत्रिरात्रमेव नदशाहादि अनौरसेपुपुत्रेषुनातेपुत्रमृतेषु चेतित्रिरात्रानुवृत्तीविष्णूकः सूतकेमृतकेचैव त्रिरात्रपरपूर्वयोः । एकाहस्तुसपिंडानांत्रिंशत्रंतुयत्रः पितुरितिमरीच्युक्तेश्च जनकपितर्युपरतैवैपिकादपिसंबंधादनुरु- ध्यादघत्र्यहमितिदत्तस्यत्रिरात्रमाशौचं पालकपितर्युपरते तुदशाहाद्यैवेतिदिक् । जनकस्यपुत्रप- न्याद्यभावदत्तकाद्वयेदिद्यादन्यथा पालकस्यैव तत्रद्वयोः पित्राद्येोः पृथकूपिंडदानंद्वयोरुदेशैने वति इदं च दर्शमहालयादौ प्रतिसांवत्सरिकंतुभयो भिन्नमेव संध्याभिवादनश्राद्धादोगोपालकस्यैववि- वाहतूभयोर्गोत्रं । दत्तकग्रहणांनतर मौस्सेतूत्पन्नेरिक्थंत्रयो भागाऔरसस्य दत्तकस्य चतुर्थभागक्त्व- मित्यलमतिपल्लवितेन ।। द्वैपायनेन विदुयसख्यादत्तकदर्पणः । निर्मितोनृहरिप्रीत्यैसद्भिरालोक्य- तांमुहुः ॥ इतिदत्तकदर्पणः समाप्तः ॥