पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

३२२ हिन्दुधर्मशास्त्र. वेतिवचनात्स्वस्यपुत्रवत्तयातग्रहणेनधिकारान्नचस्वस्यानाधिकृतत्वेन भार्यामेवानुज्ञापयतुपतिरिति- रिक्थहारित्वमुपदिशद्भिः स्मृतिकारैरौरसद त्तभिन्नस्यतादृशप्रतिनिधेःक्वाप्यनुक्तत्वात् उक्तवि- धायाः सधवाया अपि भर्त्रनुज्ञाभावप्रयुक्तः पुत्रस्वीकाराभावो वसिष्ठाभिप्रेतः । तथाचभर्ब्रनुज्ञा- याःसधवायामेवोपक्षीणत्वादुक्तप्रकारेण तत्सत्वे असत्वेवाविधवायाः पुत्रस्वीकारेन काप्यनुपपत्तिः । अतएवऋजुकायमन्वयमपहायनस्त्रीपुत्रं दद्यादित्यादिव्यतिरेकोक्तिस्तादृशाशय भवेतिगम्यते । अन्वयीहिव्यतिरेकिगर्भो नतुव्यतिरेकोन्वयगर्भः । यतोन्वयिनः केवलान्वयित्वमन्वयव्यतिरेकि- त्वच व्यतिरेकोप्यस्तु नतथातस्य तु केवलव्यतिरेकित्वमेव तथाचभर्ब्रनुज्ञाभावप्रयुक्तः पुत्रस्त्री- काराभावइत्येवार्थः नतुस्त्रियाभर्त्रनुज्ञाप्रयुक्तः पुत्रस्वीकारइति अन्यथाव्यतिरेकोन्वयिनोपिस्त्री- कारापत्तिः । नतृतीयः । स्त्रीणांदानप्रतिग्रहाधिकारस्य सर्वस्मृतिसिद्धत्वात् नच सधवानामे- वसुवासिनीत्वेन वायनादिदानप्रतिग्रहयोरधिकृतत्वंनाकुबेरपुरीणामितिवाच्यं पितारक्षति कौमा - रेभर्तारक्षतियौवने । पुत्रोरक्षतिवार्धक्ये नस्त्री स्वातंत्र्यमर्हतीतिसधवानामेव प्रत्युतभर्तृपारतंत्र्या- द्दानप्रतिग्रहयोर्नस्वातंत्र्येणाधिकारः पित्रादित्रयहीनीनांविधवानांनिरंकुशो दानप्रतिग्रहयोः स्वातंत्र्येणाधिकारइति । अथविधवाया अपि पुत्रस्वीकारोविभक्तविषयेवोध्यः । उपलभ्यते हि पर- स्परविरुद्धानिस्मृतिवचनानि । तथाहि । भर्तृधनहरापत्नीतांविनादुहितास्मृता तदभावेतुदौ- हित्रइति । पत्नीदुहितरश्चैवपितरौ भ्रातरस्तथा तत्सुतागोत्रजाबंधुशिष्यसब्रह्मचारिणइति सर्वे- पामेकजातानामित्यादि अपुत्रस्यपितृव्यस्यतत्पुत्रो भ्रातृ जो भवेत् एवमादीनि विभक्तविषये पत्नी- तदभावे दुहितातदभावेदौहित्रः । औरसोधर्मपत्न निस्तत्समः पुत्रिकासुतइतियाज्ञवल्क्योक्तेः । नन्वौरससमस्यपुत्रिकापुत्रस्यकथंदुहित्रनतरंनिवेशइति चेत्सत्यं पुत्रीकृतदौहित्रस्यैवपत्न्याः पूर्वं धनहारित्वंनतुकेवलस्य केवलस्यदुहित्रनंतरंनिवेशस्तूचितएव तथाचविभक्तविषये. अ- पुत्राशयनं भर्तुः पालयंतीव्रतेस्थिता पत्न्यैवदद्यात्तत्पिडंकृत्स्नमंशल मे तचेति मनुवचनात् रिं- क्थहारित्वंपत्न्याःतद्वारादुहितृदौहित्रयोः रिक्थहारित्वं अपुत्रेतिपुत्रपौत्राभावएवात्रगम्य- तेनतुसपिंडाभावः । तेनसत्स्वपिसपिंडेपुपत्न्येवरिक्थहारिणी आवभक्तविषयेभ्रात्रादय- इतिग्रंथकृद्भिर्विरोधस्य परिहृतत्वात् तस्मात्अस्तिस्त्रीणां पुत्रग्रहणे अधिकारइतिसिद्धं । कथैग्राह्यइतितुरीयांशपूरणायतद्ग्रहणविधिः । पारिजातशौनकः । अपुत्रोमृतपुत्रोवापुत्रा- थैसमुपोप्यच । वाससीकुंडलेदत्वा उष्णीषंचांगुलीयकं ॥ बंधूनन्नेनसंभोज्यब्राह्मणांश्चविशेष- तः । अन्वाधानादिकंतंत्रं कृत्वाज्योत्पवनान्तकं ॥ दातुःसमक्षंगत्वातुपुत्रं देहीतियाचयेत् दा- नेसमर्थेीदातास्मैयेयज्ञेनेतिपंचभिः । देवस्यत्वेतिमंत्रेणहस्ताभ्यां परिगृह्यच । अंगादंगेत्यृचं जप्त्वाआघ्रायशिशुमूर्द्धनि ॥ गृहमध्ये माधायचरुहुत्वाविधानतः । यस्त्वाहृदेत्यृचाचै- वतुभ्यमग्नेऋचैकया ॥ सोमोदददित्येताभिःप्रत्यृचंपंचभिस्तथा । स्विष्टकृदादिहोमंच कृत्वा- शेषसमापयेदिति ॥ मिताक्षरायांतु होमोत्तरं जलपूर्वकं देयइत्युक्तं व्याहृतिभिर्हुत्वाप्रतिगृह्णी-