पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदर्पण. ३२१ षयत्वात्कुमारावस्थायामेवग्रहणप्रशंसापरत्वाद्वात् तदुक्तं तत्रैव चूडोपनयनसंस्कारानिजगो- त्रेणवैकृताः । दत्ताद्यास्तनयास्तेस्युरन्यथादासउच्यते । अदासतोच्यतइतिकौस्तुभेपाठः । अदासतांदासवैलक्षण्यंरिक्थहारित्वमितियावत् नतु निजगोत्वमिति पंचमोर्ध्वतु स्वदाने- च्छोरेवदानं नान्यथा । विक्रयचैव दानंचननेयास्युरनिच्छ्वइति हेमाद्रौव्यासदक्षादिवचनात् अतोहेतोरित्यंव्यवस्थाज्ञेया कोदराणांमध्ये एक श्वेक पुत्रवस्तदतेिषामपुत्र णामकृतः सएवपुत्रः । प्रत्येकंपुत्रवत्तापेक्षायांतुसपिंडसगोत्राः प्रत्यासन्ना अन्येवाविधिनापुत्रीकर्त्त- व्याः । एकोदराणांमध्ये व हवश्चेद्वहुपुत्रास्तदातेपामपुत्राणां पुत्रवद्भिस्तुभ्यं मयाऽयं दत्तइति- वाचादत्तीकृताःहोमादिविधिनावादत्तास्तदा तेषामपुत्राणांतएवपुत्राः । ननुदौहित्रेभ्रातृपुत्रे - चहोमादिनियमोनहीतियमवचनेन होमाद्यभावोक्तेः पुनस्तद्विषयेहोमादिविधिकथनमपार्थक- मितिचेन्न तत्राप्राप्तांशपूरणरूपहोमादिनियमाभावोक्तिंभ्रातृपुत्रादौ वाग्दानादरपि पुत्रीक रणसाधनत्वबोधयतिनतुतत्रहोमादिविधिवनिषेधयति । नचऋजुमार्गेणसिध्यतोर्थस्यवक्रेण . साधनायोगादितिन्यायात्वाग्ज्ञ। नादेरेवदुत्तकत्वासिद्धिरस्त्वितिवाच्यं होमादिविधानंविभक्त- विषयेसत्स्वपिपत्नीदुहितृदौहित्रेषुनिरंकुशं रिक्थहारित्वं दृढयतीतिनकाप्यनुपपत्तिरितिसुधीभि- रूह्यं । अतःसगोत्रोऽतपिंडः सपिंडोऽसगोत्रोऽसपिंडस्तुसापिड्यं सगोत्रोत्पादक होमादिविधिनैव- ग्राह्यइति पुत्रप्रतिनिधिस्वीकारोपुत्रवत्स्त्रीभिरपिकार्यः । ननु नस्त्रीपुत्रं दद्यान्नप्रतिगृह्णीया- दितिवसिष्ठेनस्त्रीणांपुत्रदानप्रतिग्रहयोरनधिकार प्रदर्शनादितिचेन्न स्त्रीणांपुत्रदानप्रतिग्रहान - धिकारःकिंप्रतिग्रहमंत्रानधिकारप्रयुक्तोवा भर्त्रनुज्ञाभावनिमिवास्वातंत्र्येणदानप्रतिग्रहानधि- कारप्रयुक्तोवा । नाद्यः स्त्रियासंकल्पमात्रं कृत्वा आचार्यद्वारा सर्वहोमादिकारयेत् प्रत्या- सन्नसपिंडसगोत्रग्रहणेतुनकाप्यनुपपत्तिः । तत्रहोमाद्यावश्यकत्वाभावोक्त्या वाग्दानादेवास- द्धेः । स्त्रीणांस्वाध्यायाध्ययनविध्यभावेोपि सुप्रजसस्त्वा वयमित्यादौयावदुपयुक्तमंत्रपाठाधि- कारदर्शनादत्रापियावदुपयुक्तमंत्र पाठाधिकारस्यसुवचत्वाच्च । नद्वितीयः । अन्यत्रानु- ज्ञांनाद्भर्त्तुरितिवन्तिदेवखीणामप्यधिकारबोधनात् वसिष्ठेन हि स्त्रीणांमंत्रानधिकारप्रयुक्तोऽन- 'धिकारोनोक्तः किंतु भर्त्रनुज्ञाभारनिबंधनः तत्रभर्त्रनुज्ञासधवाविषयिणीआहोस्वित् विधवावि- पयिणी ? आद्येयथोक्तमंत्रवत्प्रतिग्रहाधिकारिणी । स्वस्मिन्भर्त्तरि जीवतित्वंपुत्रप्रतिग्रहं कुर्वि- तिपत्याकिमित्याज्ञप्येत । किंतुदैवान्मानुषाद्वापराधाद्यत्रापुत्रेणपत्यापुत्रप्रातिनिधिर्नकृतः त्वंपु- स्वीकुर्वितिभार्यामुक्तास्वयंच संस्थितस्ततः पिंडोदकक्रियानिमित्तं पुत्रस्वीकारः कृतः सचभ- श्रीज्ञापुरः सरः पुत्रस्वीकारः पूर्वोक्तान्यथानुपपत्त्या विधया कर्तृकएवैत्यवश्यमभ्युपेयः सिष्ठस्मरणेस्त्रीत्वसामान्योक्त्यासधवाया अपिपुत्रस्वीकारेप्राप्तेप्यस्त्यत्रनिगूढः कश्चनातिशयः ॥ तथाहि 1 यत्रद्वेसपत्न्यौतत्रैकापुत्रवतीएकाचा पुत्राकदाचिदसूयादूषितयाऽपुत्रयासर्वांसा- मेकपत्नीनामित्यादिकमनुशासनमुल्लंघ्यापिविधीयमानः पुत्रप्रतिनिधिस्वीकारः भर्त्रनुज्ञापेक्षः नचपतिरेवतत्तन्निमित्तंप्रतिनिधिस्वीकारं कुरुतांना मर्किभार्यानुज्ञयेतिवाच्यं व- अपुत्रोमृतपुत्रो - 1