पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

'३१० • हिन्दुधर्मशास्त्र. 1 द्यभावपत्नीदुहित्रोरधिकारबोधनात् । नापिपितुः । नपुत्रस्यपिताकुर्यादितितन्निषेधात् । नापि - भ्रातुः । पत्न्याः प्रथमस्थाननिवेशनं व्यर्थसत्त्कंचिज्ज्ञापयति तच्चधनहारित्वमात्रं नचतथै- वास्तु कामा लोभाद्वायथायं तदीयं सर्वस्वेनापहरेत् पत्नीदुहिता चयावज्जीवंरिक्थाधिकारि- यौतत्तरं भ्रातृसुतएवेतिनकाव्यनुपपत्तिः । एवंवेतालोपिसुवेशंनाम भैरवपुत्रमात्मनः पुत्रत्वेन- भावितवान्नतु होमपूर्वं प्रतिगृहीतवान् तथात्वेवेतालस्यापुत्रतापत्तिः । नैकपुत्रं दद्यान्नप्रति गृह्णीयादितितन्निषेधात् । अत्रददातिरमुख्यार्थः । दानमात्रहि फलेोद्देशेन विधीयते पिंडोदक- क्रियाजन्यंफलंप्रतिग्रहीतुरेवश्रूयतेनदातुः नचेश्वरप्रीतिरेवफलं नित्यनैमित्तिककाम्यभेदे - • नत्रिविधं खलु कर्मेश्वरप्रीतयेविधीयते तत्रपुत्रदानं संध्यावंदनादिवत्नत्यमुत पावित्र्येष्ट्यादि वन्नैमित्तिकमाहोस्वित्कन्यादानवत्काम्यया । नाद्यः --करणे फलाभावेपिअकरणे प्रत्यवायाश्र यणात् । नद्वितीयः कन्यादातुरिव पुत्रदातुः समस्त पितॄणां ब्रह्मलोकावाप्त्यादिफलानामनव बोधनात् देवर्षिपितृऋणापाकरणरूपफलस्वप्रनिग्रहीतुरुक्तत्वाच्च काम्यनैमित्तिक कर्मणोरी `श्वरप्रीतिफलत्वेपितये।विशेषफलश्रवणेनैव वृत्तिदर्शनात् । किंच होमादिविधानंदानसांगतापा- दकमाहोस्वित्प्रतिग्रहसांगतापदकंवा । नाद्यः । गोदानादिषु होमं विनैवदानसांगतावगतेः गवा दिप्रतिग्रहीतुरेवास्तु होमाद्यनुक्तेः । ननुविवाहकन्याप्रतिग्रहीत्रायथाभार्यात्वापादक विवाह- होमोविधीयते तथापुत्रप्रतिग्रहीतुरेवास्तु होमादिविधिरितिचेत् सत्यं विवाहहोमे अर्यमणं नुदेव- मित्यादिमंत्राणामर्यमादेवःइतः पितृगोत्रा त्इमांवधूंमुं चतुअमुतः भर्तृगोत्रान्नमुंचत्यित्यर्थप- र्यालोचनयावध्वासापिंड्यसगोत्रोत्पादनार्थं होमो ऽवश्यमभ्युपेयः । नह्यत्रसपिंडसगोत्रेतद्विधेय- तास्ति तदनुष्ठानंस्यात् प्रकृतेतयोः साहजिकत्वात् नचात्रव्रीहिप्रोक्षणवत्तदनुष्ठानमदृष्टा- र्थमस्तु प्रतिग्रहमात्रेप्रतिग्रहीतुस्तत्त्वापत्तेः । सपिंडस गोत्रेनिषिध्यमानस्य कन्यादानस्यम- पिंडसगोत्रेऽवश्यंविधीयमानस्य पुत्रदानस्यत्वदुपन्यस्तोऽतितरांविषमोदृष्टांतः । स्मृतिकारैः सपिंडसगोत्राणामन्योन्यं संप्रदानी भूतदानयित्वानभ्युपगमाच्च । तदुकंसरस्वतीविलासे । दौहित्रेभ्रातृपुत्रे चहोमादिनियमोनहि । वाग्दानादेवसिद्धिःस्यादित्या॒हभगवान्य॒मः । भ्रातृपुत्रपदंसपिंडसगोत्रोपलक्षणं समानोदकसकुल्य सगोत्रग्रहेतुबंधू नायराजानं निवेद्यहो- मादिनियमोस्त्येवेति । ननुपुत्रदानस्यनिष्फलत्वेनकुर्यान्निष्फलं कर्मेतिनिषेधात्तद्दाने प्रवृत्तिर- नुपपन्नेतिचेत्सत्यं दातुरामुष्मिकफलाभावेपिरिक्थहारित्वरूपौह कफलसत्वात्प्रवृत्तिः संभवति यदपिपञ्चानामपुत्राणांपञ्चाशत्पुत्रतापत्त्युद्भावनपञ्चाशतांचपुत्राणांप्रत्येकंषपितृकतापादनंत- तत्रतेनैव पुत्रेणेति एकवचनोपादानान्नतस्य बहुपुत्रता बहुपुत्रविषये शंकितापत्तिनिराससमर्थय मोक्तंवाग्दानमेव ॥ अतएव सगोत्रसपिंडः परिणीतोपि ग्राह्यइत्युक्तंगोविंदावे अत्रापिशब्दात्सगोत्रसपिंडः पञ्चवर्षीयोमुरूयः । तदभावेपरिणी । नचउर्ध्वतुपंचमाद्वर्षान्नदत्ताद्याः सुतानृप गृहीत्वापंचवर्षीयंपुत्रेष्टिप्रथमंचरोदितिका लिकापुराणेपञ्चसमोर्ध्वग्रहणनिषेधान्नपरिणीतस्यदत्त कत्वमिति वाच्यं मानवीयाशयानवबोधनिबंधनं तः अत्र - तस्याऽसगोत्रवि.