पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

T दत्तकदर्पण. ३१९ नेप्रवृत्तयोर्मध्ये भैरवेणोवैश्या मुत्पादितस्य पुत्रस्यतद्भात्रा वेतालेनापि पुत्रत्वे नस्वीकरणंमार्कडेयउ- वाच तस्येदं वचनं श्रुतानंदनः प्रीतमानसौ । एवमेत्रकरिष्यावोनंदिनं चेत्यभाष्यतां ॥ - कदाचिदुर्वश्यां भैरवो मैथुनंगतः । तस्यां सजनयामास मुनेशंनामपुत्रकं ॥ तमेवतनयं चक्रेता- लोपितं ॥ ततस्तेन पुत्रेणस्त्रयांगतिमवापतुरिति तस्मात्समोत्रसर्पिस्यापि भ्रातृपु- त्रा देहमपूर्वं दत्तकविधिनादत्तस्यदत्त कल्वनान्यथोते चेदुत्रोच्यते सर्वेषामेकजातानामेकश्चेत्पु- वान्भवेत् ॥ सर्वतेनेव पुत्रेणपुत्रिणमनुरवीदितिवचनेए कोदराणां भ्रातृणांमध्ये एक थे-पु- वान अपुत्रस्यास्तीतिपुत्रवानित्य केव चनगममतुप् नतु पुत्रपुत्राइतिद्विवचन बहुवचनगर्भः उ- त्तराद्वैतेनैवेतिएकवचनविरोधात् एकेनैव पुत्रेण सर्वेषां पुत्रित्वं तावदविवादं सचकृतश्चेन्नैकं पुत्रदद्या- ' न्नप्रतिगृह्णीयादितिनिषेधेन तस्मिन्दानप्रतिग्रहयोरप्रसक्तिः । सर्वोपिसभ्रातृक ज्येष्ठभिन्नश्चेत्युक्ते- स्तस्यैवज्येष्ठत्वादस्रातृकुत्त्राच्चापरिग्राह्यत्वं तमेवतनयंचकेतालोपिस्त्रकं सुतमित्येतद्व्याख्यातंद- तकौस्तुभे तनयंत्रक्रप्रतिग्रहेणतस्मिन्वत्वं संपादितवान् अथवा स्वसुत कार्यकारित्वेन वेनस्वसुत- मेवाभ्यमन्यतेति प्रतिग्रहपक्षस्य पूर्वोक्तदवण गणग्रस्तत्वेनाथवेत्यस्वरसोद्भावनं यतोकृतस्यैवभ्रा तृपुत्रस्यापुत्रपितृव्यादिपुत्रत्वंवि चीयते तेन पुत्रवत् तस्यापुत्र पितृव्यश्राद्धाधिकारलाभः तथाचच्च- हत्पराशरः अपुत्रस्यपितव्यस्यतत्पुत्रोभ्रातृजोभवेत् । सएवतस्यकुर्वीत श्राद्धपिंडोदकक्रियाइति । बृहस्पतिरपि । यद्येकजाता बहवोभ्रातरस्तुत होदराः । एकस्यापिसुते जाते सर्वेतेपुत्रिणःस्मृताः । बव्हीनामेकपत्नीनामेषएवविधिःस्मृतः । एकाचेत्पुत्रिणीतासां सर्वासांपिंडदस्तुसइति अकृतस्यस- पत्नीपुत्रस्य पुत्रत्व विधायकं मनुवचनमपिसर्वासामेकपत्नीनामेकाचेत्पुत्रीणीभवेत् सर्वास्तेनैव पुत्रे- पुत्रिण्यमनुरब्रवीत् ॥ पितृपत्न्यः सर्वामातरइतिशास्त्रलोकव्यवहारादगृहीतस्यापिसपत्नीपु- त्रस्यसापत्नमातुःश्राद्धादावधिकारित्वे नयथापुत्रत्वमविवादं तथातत्सहपाठाच्चागृहीतस्यापि भ्रातृ- .पुत्रस्यपुत्रत्वमुचितं । नचाकृतस्यतस्पपुत्रत्वेत्रयोदशपुत्रतापत्तिः । द्वादशविधपुत्रभिन्नानांपौ- प्रपौत्राणामरस कार्यकारित्वमंगीकुर्वतचितुईश पुत्र तापत्तिपरिहारएवात्र परिहारः । तदुक्तंदत्त- कौस्तुभे नापुत्रस्य लोको स्ति जायमानोवैब्राह्मणस्त्रिभिरृणवाजायते यज्ञेन देवेभ्यः प्रजया पितृभ्यःत्र- ह्म वर्येणऋषिभ्यइत्यादिशास्त्रवोविताप्र जस्त्व नयु क्तदोषस्यनिवृतिः पुत्रकार्यकारिद्वादशविधपुत्र- भिन्नेनापि भ्रातृसुतेनापुत्र पितृव्यस्यभवतीतिसंगच्छते । एकस्यापिसुतेजातेयद्येकः पुत्रवान्भवेदिति- स्मरणात् । उचितत्रैतत् । स्वपुत्रेणेव भ्रातृसुतेनापि समस्त पितॄणां पिंडोदकक्रियानिर्वाहस्यवंशवि- च्छेदपरिहारस्यचसंभवात् । एवंत्रसतिनमन्वादिवाक्येषु प्रतिग्रहादिक्रियाकल्पनं । नापियाज्ञ- वल्क्यवाक्येभ्रातृसुतानांपंचमस्थाननिवेशानुपपत्तिः भर्तुर्धनहरापत्नीतांविनादुहितास्मृतेतिस्मर- णात् । विभक्तभ्रातृविषये धनहारिणीपत्नी अविभक्तविषयेभ्रातृपुत्रादयइति कमलाकर भट्टा अनु- पपत्तिनिराचक्रुः । वस्तुतस्तु । भ्रातृपुत्रस्यपंचमस्थाननिवेशेतत्पूर्वं पत्न्याः प्रथमनिवेशे पिपिंडो- दकक्रियां कर्तृत्वं अकृतभ्रातृमुतस्यैव कुलद्वयेपिचोच्छिन्नेस्त्रीभिः कार्याक्रियानृपतिभ्रातृपुत्रा-