पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

३१८ हिन्दुधर्मशात्र. I कारबोधनात् । नवज्योतिष्टोमान्यगंगास्नानादिनास्वर्गविशेष. त्पत्तिविपत्न्यादिक्रिययापिलो- कविशेषोस्त्वितिवाच्यं नापुत्रस्येतिवत्तथाश्रुतरश्रुतेः । तस्मात्सत्यपिपत्न्यादांयेनकेनापिय- त्वेनपुत्रप्रतिनिधिःकार्यः । ब्राह्मणानांसपिडेष्वितिशौनकीये अन्यत्र तु नकारयेदित्यनेनसजा- तीयैःसजातीयेष्वेवग्राह्यः । चतुर्विधोदत्तकः । तथाहि । सगोत्रः सपिंड ः १ तदभावे त्वस- पिंडसगोत्रः २ तदभावेत्वसगोत्रः सपिंडः ३ तदभावेऽसगोत्रोऽसपिंडः ४ सगोत्रसपिंडेष्व- पिभ्रातृसुतोमुख्यःप्रत्यासन्नत्वात् तदभावेसगोत्रः सपिंडोयः कश्चित्प्रत्यासन्नः । तथापि पुत्र- स्वबुध्यन भ्रातृपितृव्यवर्ज । यद्यप्यसगोत्रः सपिण्डोन भवति तथापि अवयव सापिंड्याभिप्राये-- णासगोत्रसापंडेष्वपिविरुद्धसंबंधापत्यामातुलभागिनेयदौहित्रवर्ण्यम् । अथापुत्रपितृव्यादिना - होमपूर्वकंदत्तकविधिनाअगृहीतस्य सपिंडस गोत्र भ्रातृपुत्रादेस्तत्पित्रामदीयोयं पुत्रस्तुभ्यंमयामनो- वाक्कायकर्मभिर्दत्तइति । दत्तस्यदत्तकत्वमस्तिनवेतिविषयेविचार्यते । ननुतपिंडसगोत्रस्या- पिभ्रातृपुत्रादेर्होमादिदत्तकविधिविनादत्तकत्वमस्ति । तथाहि । सगोत्रेषुकृतायेस्युर्दत्तक्रीताद- यः सुताः । विधिनागोत्रतांयांतिनसापिंड्यविधीयते इति सगोत्रसपिंडे पिदत्तकविधिमा हवृद्धवसिष्ठः । गोत्रतांसंततित्वं संततिर्गोत्रजननकुलान्यभिजनान्वयावितित्रिकांड स्मरणात् । सगोत्रतायाः साहजिकत्वेनतस्याविधानायोगात् अत्रयद्यपिनसापिंड्यंविधीयतइतिसा- पिंड्यनिषेधः प्रतीयतेसतावत् सपिंडापत्यकंचैवसगोत्र जमथापिवा अपुत्रको द्विजोय. स्मात्पुत्रत्वेपरिकल्पयेत् ॥ समानगोत्रजाभावेपालयेदन्यगोत्रजमितिशाकलवचनेभविरु- द्धः ॥ यदासपिंडसगोत्रापत्यस्य पुत्रीकरणं तदानसापिंड्यंविधीयतइत्यनुपपन्नं । नहित- त्रसापिंड्याभावोवक्तुं शक्यः । तदभावेदशाहाद्या शौचाभावोपिस्यात् ॥ एवंसगोत्रापत्य- स्वीकारे तथा पिंडासगोत्रापत्य स्वीकारेप्यनुपपत्तिरेव । नहितत्रसापिंड्यमस्तियन्निषेध- नीयं । तस्मादेतस्यायमर्थः । नसापिंड्यंविधीयतइतिनइतिनजावृत्याव्याख्येयं ॥ नचा त्तिरेवदोषः । प्रतिग्रहीतृसापिंड्योत्पत्तेः प्रमाणसिद्धत्वात् ॥ नहिप्रमाणसिद्धस्य निषेधः संभ- वति ॥ काक्वावाव्याख्येयं ॥ दत्ताद्याअपितनयानिजगोत्रेणसंस्कृताः ॥ आयान्ति पुत्रतांस म्यगन्यबीजसमुद्भवाइति कालिकापुराणेपिगोत्रसंस्कृतस्य सम्यक्पुत्रत्वाभिधानात् ॥ पुत्र- स्यसम्यक्त्वंचसगोत्रसंततिसापिंड्यादिनैव ॥ एवंचयोयगोत्र संस्कृतः सतगोत्रवान्पुत्रः संत- तिरितिव्याप्तिरिति ॥ तथागोत्रतत्पालकस्य चेतिमनुवचने पिसापिंडचानुकर्षणार्थश्चकारः ॥ भार्यात्ववददृष्टरूपंसगोत्रसापिंड्योत्पादकदत्तकत्वं होमादिविधिसाध्य मितिमेधातिथिः । अकृ- तभ्रातृपुत्रादेःपुत्रत्वेत्रयोदशपुत्रतापत्तिः । नचेष्टापत्तिः पुत्रान्द्वादशयानाहनृणांस्वायंभुवोमनु- रितिमानवीयविरोधात् । पत्नीदुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुतागोत्रजाबंधुशिष्यस- ब्रह्मचारिणइतियाज्ञवल्कीयेवचसिपंचमस्थाननिवेशानुपपत्तेः तेषां पुत्रत्वेपन्याः पूर्वमेवनिवे- शौचित्यात् किंच यत्रदशानां सोदराणांमध्येपचप्रत्येकंदशपुत्राः पंचपुत्राः तत्र पंचानामपुत्राणां प्रत्येकंपंचाशत्पुत्रापत्तिः । तथाच कालिकापुराणेशंकरसुतयोर्वेताल भैरवयोर्नदिवाक्येन पुत्रा- 1