पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६३३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदर्पण: ३१७ . त्याचप्रमाणे दत्तकदर्पण ह्याचाही या देशांत उपयोग आहे ह्मणून तोही वाचकांस नजर केला आहे :- दत्तकदर्पणःः 1 श्रीगणेशायनमः ॥ अथदत्त के ग्राह्याग्राह्मनिर्णयः । तत्रात्रिः । अपुत्रेणैव कर्तव्यः पुत्रप्र- तिनिधिःसदा । पिंडोदकक्रियाहेतोर्यस्मात्तस्मात्प्रयत्नतइति ॥ अपुत्रेणैवेत्येवकारेणपुत्रवतोना- धिकारः । मातापितावाद्यातांयमद्भिः पुत्रमापदीतिमानवीयं तथाव्याख्यातमपरार्केण आ- पदिप्रतिग्रहीतुरपुत्रत्वइति यद्वा आपदिदुर्भिक्षादौ । अनापदितुदातुरयंप्रतिषेधइतिमिताक्षरा- यां । अत्रकर्तव्यइतिावीधवांच्च कतव्यप्रत्ययश्रवणोत्तरंकेन कर्त्तव्यः कीदृशःकर्तव्यः किमर्थं- कर्तव्यःकथंकर्तव्यइतिअंशचतुष्टयवतीभाव नोदेति । अपुत्रेणेतिप्रथमंशपूरणं । पुत्रप्रतिनि- धिरित्यनेनदत्तकएवेतिद्वितीयांशपूरणं । सदेतितात्कालिकक्रियानिवहिकधर्मपुत्रादोर्नरासः । पिंडोदकक्रियाहेतोरितितृतीयांशपूरणं । तस्मात्प्रयत्नतइतिदत्तके सापिंड्य सगोत्रत्वापादिका - होमादिकृतिःप्रयत्नः सार्वविभक्तिक्स्त सिस्तेनचतुर्थांशपूरणं । अपुत्रेणेत्यत्र पुत्रपदंपौत्रप्रपौ- योरप्युपलक्षणं पुत्रेण लोकाञ्जयतिपौत्रेणानन्त्यमश्नुते अथपुत्रस्यपत्रिणब्रघ्नस्याप्रोति- विष्टपमितिशंखलिखितैौ । चंद्रिकायांसुमंतुः । मातुः पितुः प्रकुर्वीत संस्थितस्यैौरसःसुतः पैतृमेधिकसंस्कारंमंत्रपूर्वकमादृतइति अत्रयद्यपि पुत्रपदद्वादशविधपुत्रपरं तथापि हेमाद्रावा- दित्यपुराणे औरसदत्तेतरेषां कलौ निषेधादौ रसदत्तकपरमेव । तेनापुत्रेणेतिधर्मपत्नीजौरसाभा- ववतापुत्रप्रतिनिधिर्दत्तकएवकार्यः । औरसाभावेयद्यापेयाज्ञवल्क्येनऔरसोधर्मपत्नीजस्त- त्समः पुत्रिकासुतइतिपुत्रिकापुत्रस्यैारसपुत्रसाम्यमुक्तं पौत्रश्चपुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ रिक्थेचपिंडदानेचसमौतौपरिकीर्तितावितिबृहस्पतिनापिपौत्रसाम्यमुक्तं तल्लो केराजसमोमं- त्रीतिवत्कचिन्न्यूनेपिसाम्यपरं । तथाचपुत्रः पौत्रः प्रपौत्रश्चपुत्रिकापुत्रएवचेतिस्मृतिसंग्रहो - क्तेःऔरसाभावेप्रपौत्रस्तदभावेपुत्रिकापुत्रस्तदभावे दत्तकइत्यवधेयं । सचदत्तकः कीदृशोप्राह्य- स्तदाहशौनकः । श्राह्मणानांसपिंडेषुकर्त्तव्यः पुत्रसंग्रहः । तदभावेऽसपिंडेषुअन्यत्रतुनकारये- त् ॥ पिंडोदकक्रियाहेतुभूतंदत्तकप्रयोजननिर्वक्ति पिंडः श्राद्धं उदकं अंजलिदानादि क्रियैौर्ध्वदे- हिकंदाहादि तदेवहेतुः पुत्रीकरणेनिमित्तं हेतुरित्येत्वक निर्देशान्मिलितानामेषांनिमित्तत्वंनप्र- तेनचैकैकार्थंनपृथक्पृथक्पुत्रीकरणं किंतु सर्वार्थमेकमेव प्रतिनिध्यभावेपिंडादिलोप- प्रसंगात् ॥ तदाहमनुः पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणइतिपुत्रप्रतिनिध्यभावेक्रि- यालोपादितिव्यतिरेकी हेतुः । यद्यपिस्मृतिसंग्रहेपुत्राभावेतुपत्नीस्यात्तदभावेतुसोदरइतिप- त्न्यादीनामपिक्रियाधिकारउक्तस्तथापिनापुत्रस्यलोकोस्तीत्यादिश्रुतेः पुत्रकृतक्रियाजन्यलो- कोनभार्यादिकृतक्रिययाजन्यतइत्यवश्यंवाच्यं अन्यथापुत्रपत्न्यादीनांतुल्यफलकक्रिया- धिकारेब्रीहियववद्विकल्पापत्तिः । पत्न्यादौ सत्यपि अपुत्रेणेतिपुत्राभाववतएवप्रतिनिध्यधि- त्येकं