पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदीधितिः ३०१ दत्तकपुत्र्या अपि स्वीस्कार उक्तविधिना कार्य: । ' वक्ष्यामि पुत्रसंग्रहम् ' इत्यादि गतपुत्रस्य पुमान्पुत्र इत्यादि वैदिकप्रयोगमूलकेन वृत्तिकृद्भुक्तन्यायेन पुत्रीसाधारण्यात् दानप्रतिग्रहविधिषु उद्देश्यविशेषपुंस्त्वाविवक्षायाश्च इतिहासपुराणेषु कुन्त्या दत्तकत्वोक्तेश्च पत्न्याभावे सा रिक्थं लभते दुहितृत्वादिति । सतां सन्तोषसिद्ध्यर्थमिति दत्तकदीधितिः । अकार्यनन्तदेवेन तेन तस्य मुदेऽस्तु सा । इति महामहोपाध्यायश्रीमदापदेवसूनुना अनन्तदेवेन कृतसंस्कार- ‘कौस्तुभे दत्तकविधिः ।