पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

देत्तदीधितिः । २९७ ग्न्याधानादिकं तन्त्रं कृत्वा ज्योत्पवनान्तकम् । दातुः समक्षं गत्वा तु पुत्रं देहीति याचयेत् । दाने समर्थो दातास्मै ये यज्ञेनेति पञ्चभिः । देवस्यत्वेति मन्त्रेण हस्ताभ्यां परिगृह्य च । अङ्गादङ्गेत्यृचं जप्त्वा आघ्राय शिशुमूर्द्धनि । वस्त्रादिभिरलङ्कृत्य पुत्रच्छायावहं सुतम् । नृत्यगीतैश्च वाद्यैश्च स्वस्तिशब्दश्च संयुतम् । गृहमेत्येध्ममाधाय चरुं हुवा विधानतः । यस्त्वाहृदेति द्वाभ्याञ्च तुभ्यमग्नेत्यृचैकया । सोमो दददित्येताभिः प्रत्यृतं पञ्चभिस्तथा स्विष्टकृदादिशेषञ्च हुत्वा होमं समापयेत् । ब्राह्मणानां सपिण्डेषु कर्त्तव्यः पुत्रसंग्रहः । तदलाभेऽसपिण्डेषु अन्यत्र तु न कारयेत् । क्षत्रियाणां स्वजातौ च गुरुगोत्रसमोऽपि वा । वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु । सर्व्वेषां चैव वर्णानां जातिष्वेव न चान्यतः। दौहित्रो भागिनेयश्च शूद्राणां चैव दीयते । नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन । बहु- पुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः । दक्षिणां गुरवे दद्याद्यथाशक्ति द्विजोत्तमः । नृपो राष्ट्रार्द्ध- मेवापि वैश्यो रत्नशतत्रयम् । शूद्रः सर्वस्वमेवापि अशक्तश्चेद्यथाबलामिति । " पञ्चभिरित्यनन्तरं दद्यादिति शेषः । द्वाभ्यामृग्भ्यां द्वे आहुती इति केचित् तन्न वक्ष्य- माणर्चाधायनसूत्रैकमूलत्वप्रयुक्तलाघवालिप्सया एकस्या एवाहुतेः स्त्री कर्तुमुचितत्वात् । अयञ्च पुत्रप्रतिग्रहविधिर्बहुचविषयो बहुचगृह्यप्रतिपादकत्वात शौनकस्य । ८. बौधायनः “ अथ पुत्रप्रतिग्रहावी व्याख्यास्यामः । शुक्रशोणितसम्भवः पुत्रो मातापितृनिमित्तकः, तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभवतः नत्वेकं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्तानाय पूर्वेषाम् । न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रा- नुज्ञानाद्भर्तुः । प्रतिग्रहीष्यन्नुपकल्पयते द्वे वाससी, द्वे कुण्डले, अङ्गुलीयकञ्च, आचार्यश्च वेदपारगं, कुशमयं बाहेंः, पालाशमयं इध्मं, बन्धूनाहूय मध्ये राजनि निवेद्य परिषद वागारमध्ये ब्राह्मणानन्नेन परितोष्य पुण्याहं स्वस्ति ऋद्धिमिति वाचयित्वाथ देवयज- नोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वा दातुः समक्षं गत्वा पुत्रं मे देहीति भिक्षेत ददामीति दद्यात्, स्वधर्माय त्वामहं गृह्णामि, सन्तत्यै त्वामहं गृह्णामि इत्यथैनं वस्त्रकुण्डलाभ्यां अङ्गुलीयकेन चालङ्कृत्य परिधानप्रभृति अग्निमुखं कृत्वा पत्त्वा जुहोति यस्वाहाकी- रिणा मन्यमान इति पुरोऽनुवाक्यामनूच्य यस्यै त्वं सुकृते जातवेद इति याज्यया जुहोति, अथ व्याहृतिभिर्हुत्वा स्विष्टकृत्प्रभृतिसिद्धमा धेनुवरप्रदानात् दक्षिणां ददात्येते च वाससी परिधाय एते कुण्डले एतञ्चाङ्गुलीयकं । यद्येवं कृत्वौरसः पुत्र उत्पद्यते तुरीयभागे प्रभव- तीत्याह भगवान् बौधायनः " इति । अङ्गुलीयकमित्यनन्तरमनुषक्तेन ददातीत्यनेन कुण्डलाजुलीयदानं गृहीतं प्रतिविधी यते । ' प्रभवतः ' इति मातापित्रोरेव दानाधिकार इत्याशयः । ' मध्ये ' इति बन्धुसमक्षं राजनि निवेदनं कार्यमित्याशयः । ' प्रभवति' इति तुरीयभागमेव लभते इत्याशयः । 1 ३८