पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६१२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२९६ -हिन्दुधर्मशास्त्र. पितृगोत्रेण कृतेष्वपि चूडाप्रभृतिसंस्काराः प्रतिग्रहीत्रा निजगोत्रेण चेत् कृतास्तदैव दत्ता - द्यास्तनया निजगोत्रेण कृताः स्युः अन्यथा तु अदासता दासवैलक्षण्यं ऋक्थग्राहित्वादिना भ्रवति, नतु स्वासाधारणगोत्रत्वमित्यर्थकेन तृतीयवचनेनापि चूडादिसंस्काराणां निजगोत्रानु- ष्ठानस्यैकगोत्रताप्रापकत्वेन तात्पर्यात् । चूडाद्यग्रहणाच्च तत्पूर्वसंस्कारेषु जनकगोत्रेण कृतेष्वपि चूडायाः संस्काराः प्रति- ग्रहीतृगोत्रेण चेत् जातास्ततो यामुष्यायणत्वेऽपि न द्विगोत्रत्वं किन्तु प्रतिग्रहीतृगोत्रत्वमेवे - त्युक्तं भवति । यथा च प्रतिग्रहीतुगोत्रेण चूडाकर्म तु समान गोत्रत्वप्रापकं तथाह तोत्रेण तच्छाखोक्तविधिना उपनयनं तत्समानशाखीयत्वस्यापि प्रापकं भवति । यथाह वसिष्ठः “ अन्यशाख़ोद्भवो दत्तः पुत्रश्चैवोपनायितः । स्वगोत्रेष्टिविधानेन स भवेत्तु स्वशाख- गिति । * यत्तु ऊर्ध्वत्यादिश्लोकार्द्ध तन्न स्वतन्त्रनिषेधपरं उत्तरार्धगतपुत्रेष्टिविधिना वाक्यभे- पत्तेः किंतु अाहुतिर्वैजर्तिला श्वगवीधुकाश्चेत्यस्य पयोहोमविविशेषवत्पुत्रेष्शिवीर्धशेषत्व- मस्य बोध्यम् । पुत्रेष्टिस्तु अग्नये पुत्रवते पुरोडाशमेकादशकपालं निर्वपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्रजां प्रजनयति वृद्धामिन्द्रः प्रवच्छतीति प्रसिद्धा । प्रथमञ्चरेदिति संस्कारम्यः प्रथममित्यर्थः तथा नवारम्भणीयाया आरम्भयोग्यता- र्थत्ववत् पुत्रेष्टेः संस्कारयोग्यतार्थत्वप्रतीतेः तादृशसन्ततावेव पुत्रेष्ठ्यपेक्षा न तु द्वयामुष्यायणे- ऽपीति सिद्धम् । एवं पौनर्भवे पौनर्भवष्टोमाख्य सोमयागतासिद्धिद्वारा तादृशसन्ततावेवोप- योगो बोध्यः अनाहिताग्नीनां तु पुत्रेष्ट्यसंभवात् पुरोडाशस्थाने चरू कार्यों य आहितानेः पुरोडाशास्तेनाहिताग्नेश्चरव इति शास्त्रात् अतः कृतसंस्कारोऽपि पञ्चवर्षाधिकबालकोऽपि दत्तको भवतीति सिद्ध । इति ग्राह्माग्राह्यविवेकः । दत्तक ग्रहणविधिः । कथं ग्राह्य इत्यपेक्षायामाह शौनकः “ शौनकोऽहं प्रवक्ष्यामि पुत्रसंग्रहमुत्तमम् । व- न्ध्यो वा मृतपुत्रो वा पुत्रार्थं समुपोप्य च । वाससी कुण्डले छत्रं उष्णीषञ्चाङ्गुलीयकम् । आचार्यं धम्मसंयुक्तं वैष्णवं वेदपारगं । बार्हैः कुशमयञ्चैव इध्मं पालाशमेव च । एता- न्याहृत्य बन्धूंश्च ज्ञातीनाहूय. यत्नतः । बन्धू न न्नने संभोज्य ब्राह्मणांश्च विशेषतः । अ-

  • " स्वगोत्रेण स्वशाखोक्तविधिना स खशाखभागिति" पाठः दत्तकमीमांसादौ दृश्यते ।