पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६०८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

२९२ हिन्दुधर्मशास्त्र. 6 सुतः । ब्राह्मणादित्रये नास्ति भागिनेयः सुतः क्वचित् " इति । पूर्वाद्धे दौहित्रसाहचर्थ्या दुत्तरार्द्धे भागिनेयपदं दौहित्रस्याप्युपलक्ष में, पुत्रत्वबुद्धयन ईभ्रात्राद्युपलक्षणार्थच । समानवर्ण एव ग्राह्य इति नियमस्तु पूर्वोदाहृतशौनकवाक्ये अन्यत्र तु न कारयेत् ' इतिचरणे- न । “ ब्राह्मणेन ब्राह्मणान्येषु न कर्त्तव्यः " इत्यर्थकेन लभ्यते । तथा " क्षत्रियाणां स्वजा- तौ वा गुरुगोत्रसमेोऽपि वा । वैश्यानां वैश्यजातेषु शूद्राणां शूद्रजातिषु । सर्व्वेषां चैव वर्णा- नां जातिष्वेव न चान्यतः " इति शौनकवचनाच्च । विशेषवचनेनैव समानवर्णत्वनियमसिद्धेः पुनर्जीतिष्वेव न चान्यतः " इत्युक्तिः गुर्जरत्वादिनापि समानजातीयत्वनियमार्थे क्ष- त्रियेण स्वीकर्त्तव्यस्य दत्तकस्य समानगोत्रस्यैव चिकीर्षायां पुरोहित गोत्रेणैव समानगोत्रत्वमि- ति ज्ञानपनार्थम् । — गुरुगोत्रेण “ पौरोहित्याद्राजन्यविशाम् ” इत्याश्वलायनोक्तेः । 66 66 सभ्रातृक एव ं ग्राह्य इति सूचितं शौनकेन । “ नैकपुत्रेण कर्तव्यं पुत्रदानं कदाचन । बहुपुत्रेण कर्तव्यं पुत्रदानं प्रयत्नतः " इति । वसिष्ठोऽपि " नत्वकं पुत्रं दद्यात् प्रतिगृह्णीया- द्वा, स हि सन्तानाय पूर्वेपाम " इति । 66 ज्येष्ठभिन्नो ग्राह्यः इत्यपि सूचितं स्मृत्यन्तरे " न ज्येष्ठपुत्रं दद्यात् " इति । दौहित्र भागिनेयौ शूद्रेण ग्राह्यौ इत्याह शौनकः । 66 दौहित्रो भागिनेयश्च शूद्रणां विहितः सृतः 93 * । इत्युक्तविधदत्तकस्वीकारः पुम्भिरिव स्त्रीभिरपि सधवाभिः विधवाभिश्व कार्यः । " वन्ध्या वा मृतपुत्रा वा पुत्रार्थं समुपोप्यचेत्ति ” शौनकीयवचनेऽविशेषश्रवणात् " केचित्तु “ अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा इत्यस्मिन् वाक्ये एवकारश्र- वणात्पुंस्त्वश्भवणाच्च “ न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः " इति वसिष्ठ- वाक्ये भर्त्रनुज्ञाभाषे स्त्रीणां प्रतिग्रहनिषेधाच्च नापुत्राणां स्त्रीणां भर्तुरनुज्ञाभावे पुत्रपरिग्रहेऽधि- कार इत्याहुस्तदयुक्तं, अपुत्रपदार्थस्य विधेयत्वे तद्विशेषणपुंस्त्वाविनेक्षामाश्रित्य पुंस्त्वचत्रणादि- वि हेतूपन्यास उचितः स्यात् नतु तस्य विधेयत्वं मुख्याभावे तत्कार्यकारी हि प्रतिनिधि- पदार्थः । एवञ्च “न गिरा गिरेति ब्रूयात् " इति वाक्यबलादेव गिरावदकार्ये गिरापदनिषेधस्य पदानुवादत्वमाश्रितम् । तदाकांक्षा योग्यतासहकृतात् ' पुत्रप्रतिनिधिः कार्यः ' इत्येतावतो वाक्यादेवापुत्राधिकारिकत्वलाभात अपुत्रपदं कथं नानुवादः तदर्थस्य विधेयत्वाभावे च सुतरां न पुंस्त्वविवक्षा इति ।

  • 'शूद्राणां वापि दाप्यते ' इति " शूद्रैश्च क्रियते सुतः " इत्यपि क्वचित्पाठः