पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/६०७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

दत्तकदीधितिः २९१ चेतरेषां पुत्रत्वसंकीर्तनम् | उचितञ्चेतत् अपुत्रस्य स्वपुत्रेणेव भ्रातृसुतेनापि समस्तपितॄर्णा पिण्डादकक्रियानिर्वाहाय वंशविच्छेदपरीहारस्य च सम्भवादिति । इत्थञ्च ‘भ्रातॄणाम्' इति ' सर्वे ' पुत्रिणः इति च बहुवचनं तावतोः वारुणानिति- यत् दृष्टसमशनीयेन यजेरन्नितिवञ्च यथासम्भवप्राप्त बहुत्वानुवादः । उक्तज्ञापनस्य फलं केव- लं परलोकार्थितया भ्रातृपुत्र पतपुत्रस्य दत्तकादेवीकारप्रवृत्तिनिरासः । पत्न्यादिभ्यः पूर्वं मदोयपिण्डदानरिक्थाधिकारों कश्चिद्भवेदिति कामनायां भ्रातृपुत्रस्यैव दत्तकविधिना स्वीका- रसिद्धिरप्यथीज्जायमाना भाति वाक्यस्य प्रयोजनं अजस्त्वदोषनिवर्तकतया पुत्रसदृशस्य वै- पुत्रप्रतिनिधित्वेन स्वीकरणमुषिष्ठप्रतिनिधिन्यायादेव सिद्धेः । एवञ्च सति मन्त्रादिव येषु नाश्रुतप्रतिग्रहादिकल्पने क्लेशः, नापि मिताक्षरादिग्रन्थ- विरोधः, नापि याज्ञवप्रादिवाक्ये भ्रातृसुतानां पञ्चमस्थाननिवेशानुपपत्तिः । पुत्रत्वेनाकृतानां भ्रातृपुतानां पत्न्यादिषु सत्सु पुत्रकामैतृकर्णापकरण हारिणामपि वचनात् रिक्थग्रहणा- द्यनधिकारसम्भवात् । पृत्रत्वेन कृतानान्तु सम्भवति तदधिकारः । 66 संगच्छते चैवं सति कालिकापुराणे शङ्करसुतयोर्येतालभैरवयोर्नन्दिव कपेन पुत्रार्ज प्रवृत्तयोर्मध्ये भैरवेोपलादितपुत्रस्य तद्भात्रा वेतालेाऽपि पुत्रत्वेन स्वीकृतत्वम् । ततः कदाचिदुर्वश्यां भैरवो मैथुनं गतः । तस्यां स जनयामास सुवेशं नामपुत्रकम् । तमेव चक्रे तनवं वेतालोऽपि स्वकं सुतम् " इति । अत्र च स्वसुतकार्यकारित्वेन तमेवाभ्यनुम- न्यते इति यद्यर्थः पिते, यदि वा प्रतिग्रहेण स्वसुतत्वं सम्पादितवानिति उभयथापि एत- न्मते न क्षतिः । भ्रातृसुतामात्रे पूर्वोत्तशौनकवाक्यादेव प्रासपिण्डासम्भवे सगोत्र एवेति नियम- माह वृद्धगौतमः । " सगोत्रेषु कृता ये स्युर्दत्तकीतादयः सुताः । विधिना गोत्रतां यान्ति न सापिण्ड्यं विधीयते " इति । 'गोत्रतां' सन्तुतित्वं, ' सन्नतिर्गोत्रजननकुलान्यभिजनान्वया- विति त्रिकाण्डस्मरणःत् । . " सपिण्डसगोत्रासम्भवेऽसत्रः सपिण्ड एव ग्राह्यः, शौनकोक्तवचनोत्तरार्द्धं सपिण्डाभाव एवासपिण्डनियमात्, गोत्र पेक्षया सपिण्ड्यप्रत्त्यासन्नतया तत्कृतसादृश्यस्य बलवत्चाच्च । सर्वथा सपिण्डाला समानगोत्रस्यैव ग्रड्गं अनन्तरोदाह वृद्ध गौतमव वनेनैव सिध्यति । ' न सापिण्ड्यं विधीयते ' इति चतुर्थपादोक्तनिवेवस्य सपिण्डसगोत्र एव सम्भवात् । सगोत्राला गोत्रोऽपि । दत्ताद्या अपि तनया निजगोत्रेण संस्कृताः । आयान्ति पुत्रतां सम्यगन्यवीजमुद्भवाः" इति कालिकापुराणात् । गोत्ररिक्थे जनयितुर्न हरे- छत्रिमः सुतः " इति मानवलिङ्गाच्च । " दत्तकीतादिपुत्राणां बीजप्तुः सपिण्डता । पञ्चमी सप्तमी तद्वद्गोत्रं तत्पालकस्य च " इतिवृहन्मनुवाक्ये सपिण्डसगोत्रयोर्व्यवस्थाविधानाच्च । असगोत्रेष्वपि भागिनेयादिनिषेवमाह शौनकः । ' दौहित्रो भागिनेयश्च शूद्वैस्तु क्रियते 66 "