पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/५५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

. हिन्दुधर्मशास्त्र. प्र० २ ( ६ ४. ) शेवटीं मातुलकन्यापरिणय देशावर आणि नर्मदेच्या सर्व दक्षिण भागांत प्रशस्त आहे असें आचारमाधवांत सांगतात. तो ग्रंथ इकडे छापलेला आढळण्यां- त नाहीं ह्मणून ज़री पुढील लेख जरा लांब आहे तरी तो संशयनिवृत्तीस्तव सर्व उतरून घेतला आहे, आणि तो घेण्याचे दुसरे कारण सर्व दाक्षिणात्यांत माधवांच्या लेखांचें महत्व फारच आहे व त्यांची योग्यताही तशीच आहे. " एतेन मातुलसुताविवाहवि- पये विवाहोपि परास्तः । तथाहि । तन्निषेधवचनानि गांधर्वादिविवाहोदजावषयाणि तत्र तदनुग्राहकश्रुतिस्मृतिसदाचारा ब्राह्मणादिविवाहोढजविषयाः सापिंड्यनिवृत्तेरभावात् तत्र सापिंड्यनिवृत्तेः । तानिचनिषेधवचनानि तत्र शातातपः । मातुलस्य सुतामूढा मा- तृगोत्रांतथैवच । समानप्रवरांश्चेत्र द्विजश्चांद्रायणंचरेत् । पैठिनसिरपि । पितृमातृप्वसृदु- हितरोमातुलसुताधर्मतस्ताभगिन्यस्ता वर्जयेदिति विज्ञायते । सुमंतुरपि । पितृपत्न्यः समातरस्तद्धातरो मातुलास्त हुहितरश्च भगिन्यस्तदपत्यानि भागिनेयानि अन्यथा संकरकारिण्यइति । व्यासः । मातुः सपिंडायत्नेन वर्जनीया द्विजातिभिरिति । नन्वविशेषेण प्रवृत्तानामेषां वचनानां कथंविशेषविषयता विशेषवचनवलादितिब्रूमः । तथाचमनुः । पै- तृप्सेयीं भगिनीं स्वस्त्रीयां मातुरेवच । मातुश्चभ्रातुरातत्य ग्रत्वाचांद्रायणंचरेत् । एता- स्तिस्रस्तु भायोर्थे नोपयच्छेत बुद्धिमामिति । भगिनीपदं पैतृष्वस्त्रेय्यादेविशेषणं आप्तस्येति मातृभ्रातृ विशेषणं । तत्रसुतामित्यध्याहारः । आप्तस्य संनिकृष्टस्य सापेंडस्प गांधर्वादिनो ढाया मातुर्भ्रातृरित्यर्थः पैतृण्वसेयीमित्यत्राप्यनिवृत्तसापिंड्या गांधत्रदिनोढा पितृप्वसा ४८ क्षयोरुभयोरपीति वचनात्तु तृतीया विवाह्या प्राप्नोति तत्र व्यवस्थोच्यते । मातृपक्षे तावत्तृतीयामा तुलकन्या मातृष्वसुकन्या वा संभवति पितृपक्षे तु तृतीया पितृव्यकन्या पितृप्त्रसृकन्या वा तत्र पितृव्यकन्या सगोत्रत्वात्त्याज्या । पैतृष्वसेयीं भगिनीं स्वस्त्रीयां मातुरेवच । एतास्तिस्रस्तु भार्यार्थं नोपयच्छेत बुद्धिमानिति मनूक्तेः । पितृष्त्रसृमातृष्व- सृकन्ये अपि त्याज्ये पितृष्वसुकन्यां मातुर्भगिनीं मातृप्वतारमातृष्वसृकन्यामेतास्तिस्रो नोद्वहेदितितदर्थात् । मातुलकन्यैव तृतीया पूर्वोक्तकरीत्या कुलपरंपरागतत्वे परिणेया एवंच तृतीयापि तृतीयेनैव मातुलकन्यैव परिणेया न चतुर्थादिना केनापि । केचित्संकटे पितॄष्त्रसृकन्यापरिणयनमाहुः तत्र देशकुलाचाराव्यवस्था ज्ञातव्या । अत्रायं सापिंड्य- दीपिकादिसिद्धार्थसंग्रहः । तृतीया मातुलकन्यैवोद्वाह्या । चतुर्थी चतुर्थपंचमाम्यामेव । पंचमी पंचमभिन्नैः तृतीयाद्यैः सप्तमांतैः । षष्ठी पंचमषष्ठाभ्यामेव । सप्तमी तृतीयाद्यैः सप्तमात रिति । अयं सापिंड्यसंकोचेनविवाहः संकटेप्वशक्तेन कार्यः । गुरुतल्पादिदोषस्मृतेः सा- पिंड्यसंकोचवाक्यान्ममशक्तविषयत्वस्य स्पष्टत्वात् । प्रभुः प्रथमकल्पस्य योनुकल्पेन वर्तते । सनाप्नोति फलं चेहेति शक्तैरनुकल्पस्वीकारे दोषोक्तेः ॥१