पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/५४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

विवाहाविषयीं. अथ खळूच्चावचाजनपश्चर्माप्रामधर्माश्च तान्वि गहे प्रतीयादिति सूत्रतः पदार्थस्वरूपइव तत्क्रमेपि समत्वाद्देशाचारप्रामाण्यस्येति दिक (पत्र ७२ ). धर्मसिन्धु, (तृतीयपरिच्छेद, पूर्वार्द्ध, पत्र १०, पृ० २. पं० २-४) ह्यांत याज्ञवल्क्यस्मृति आ० श्लो० १३, (पहा भाग २ रा, पृ० ) याविषयी लिहितांना सापि- ण्ड्यसंकोच करितां येतो अशाबद्दल लिहितात तें येणेप्रमाणेः- प्र० २ ४७ " जनपद धर्माग्रामधर्माश्चतान्विवाहे प्रतीयात् । येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गे तेन गच्छन्न दुष्यति इत्यादि वाक्यैः स्वकुलदेशाचारा- विरुद्धस्यैवशास्त्रस्य विवाहेऽनुसर्तव्यत्वात्. "" संस्कारकौस्तुभकार (प्र. २२१ पृ. १, प्र. ८) ही तसाच सिद्धान्त क- रितातः- " एवं सत्यपि सकलग्रन्थाननादृत्याचारानुसरणमेवेच्छतां परितोषाय यथाचारमपि प्रयोगो लिरूपले. " शूद्रकमलाकरांतही ( प० १९, पृ० १, पं० १ ) आचारानुसारकर्म सांगतों ह्मणू- · न प्रतिज्ञा केलेली आहे. स्मृतीमध्ये पहातां ह्याविषयी फार मतभेद आहे. साम्प्रत धर्मसिन्धु पुष्कळांस अवगत होण्याजोगा प्रसिद्ध आहे; ह्मणून याविषयों तो ग्रंथ जुनाट मोठ्या निबंधांच्या आश्रयाने आणखी काय लिहितो तें वाचकांस समज- ण्याकरितां पुढील लेख उतरून घेतला आहे. 66 परंतु सपिण्ड्यसङ्कोचस्त्रीकारेऽपि कतिथी कन्या कतिथेन पुरुषेण विवाह्या- कतिथेन न विवाह्येति व्यवस्था नोपपादिता । सापिण्ड्यदीपिकाकारादयोऽर्वाची नास्तु चतुर्थीमुद्हेत्कन्यां चतुर्थः पञ्चमोवरः । पराशरमते षष्ठीं पञ्चमो नतु पंचमीभित्यादिवचनानां समूलत्वं निश्चित्य अशक्तैः संकटे समाश्रयणीयस्य सापिण्ड्यसंकोचस्य व्यवस्थामूचुः । तथाहि । चतुर्थी कन्या पितृपक्षे मातृपक्षेत्र चतुर्थेन पञ्चमेन वा पुंसा विवाह्या । द्वितीय तृतीयषष्ठाद्यैश्चतुर्थी नोद्वाह्या । पराशरमते पञ्चमः षष्ठीमुद्हेत् । पञ्चमः पंचमीं नोद्वहेत् । मातृतः पितृतश्चापि षष्ठः षष्ठीं समुद्रहेदिति वचनान्तरात् षष्ठेनापि षष्ठो विवाह्या । पंचमषष्ठभिन्नैः षष्ठी न विवाह्येति पर्यवसन्नम् । तथा पितृपक्षे सप्तमी मातृपक्षे पंचमी च द्वितीयाद्यैः सर्वैः परिणेया । पितृपक्षाच्च सप्तमी मातृपक्षात्तु पंचमीमिति व्यासवच- नात् । उद्हेत्सप्तमादूर्ध्वं तदभावेतु सप्तमी । पञ्चमीं तदभावेतु पितृपक्षेप्ययं विधिरिति च- तुर्विंशतिमतोक्तेश्च । पितृपक्षेऽपि मंचमी तृतीयाद्यैः परिणेया तत्रापि मातृपक्षेऽपि पं- चमेन पंचमी नोद्वाह्या पंचमो नतु पंचमीमिति सर्वत्रनिषेधात् । तृतीयां वा चतुर्थी वा प ·