पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/२८६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

सार्वजनिक धर्मकृत्यें. २७९ ऽश्वश्चेत्यत्रबहूपकारित्वाद्यःसहस्त्रंशताश्वमित्यादौ बाहुल्येन दर्शनाञ्चेतिन्यायविदः ॥ " सिद्धान्तशेखरांतून घेतलेला जीर्णोद्धारविधिः- - सिद्धान्तशेखरे ॥ जीर्णोद्ध।रविर्धिवक्ष्ये समासात्तवचोदितम् । ईशान्यां दक्षिणेवापि मण्डपं पश्चिमामुखम् ॥ कुर्वीत पूर्वमेकास्यं प्रत्येकं चैकतोरणं । पूर्ववत्सर्वस्तम्भादिद्वारपा- लार्च्चनंकुर्यात्स्थण्डिलेग्नौशिवार्चनंस्थानपालार्चनमण्डप प्रतिष्ठाप्रकारेण । मन्त्राणांतर्पणं कुर्या द्वास्तुदेवार्चनंतथा । मन्त्राणांदेवस्थापितकलानां । अनन्तरंबलिं दद्यात् शिवभक्तांच भो- जयेत् || शिवभक्तान् पंचेति त्रिविक्रमः | द्विजान्कर्म करादींश्च ततोविज्ञापयेच्छिवम् । दोषै- लिंङ्गमिदंदुष्टं शान्तिरस्त्वस्योद्धृता || तस्मादेवंविधानेन अधितिष्ठमहेश्वर | भवत्वितिवच- स्तेन प्रोक्तंतद्भावयेद्गुरुः || तेनशिवेनप्रोक्तंशान्तिर्भवत्वितिवचोगुरुर्भावयेत् । विज्ञाप्यैवंशिवं- भक्त्याशान्तिहोमंसमाचरेत् ॥ प्र० १० जुनी मूर्ति काढून टाकावयाच्या वेळचा विधिः-- ॥ अथास्यप्रयोगः ॥ यजमान उद्धार्यात् दक्षिणस्यांईशान्यांवापश्चिमद्वारैकतोरणंमण्डपं तन्मध्यभागेवेदिपूर्व भागेवर्तुलंचतुरस्त्रं वापश्चिमेवास्तृपीठ मुत्तरेवालुकयास्थाण्डिलंचकृत्वा काला- दिस्मृत्वा मौलफलाच्छतगुणफलकामो अल्पप्रतिमायांतु दशगुणफलकामो वा जोर्णादि दो- षदृष्टस्यलिङ्गस्यप्रतिमाया उद्धारमुच्छ्रयणंवा करिष्यइतिसंकल्पयेत् || पिण्डिकावृषगरुडप्रा- सादकलशेषु तुईश्वरप्रीतिकामःइतिविशेषः ॥ सर्वत्रेश्वरप्रीतिकामोवा ॥ ततोगणेशपूज/स्वस्तिवा- चनमातृपूजानान्दीश्राद्धानि नूतनप्रतिष्ठावत्कृत्वातद्वदेवब्रह्माचार्यसदस्यान् द्वात्रिंशत् षोडशा- ष्टचत्वारोवाऋत्विजो द्वारपालां श्राष्टौ चतुरोवावृत्वावस्त्रालंकारमधुपर्कादिभिस्तान्पूजयेत् ॥ देवस्थापना करणाऱ्यांचें, राजाचें, देशांतील लोकांचें, आचार्याचें, व देउळ बांधणाऱ्यांचें शुभ व्हावें ह्मणून सरतेशेवटी करावयाची प्रार्थना:- - 'ततोलिङ्गं प्रतिमांवातत्रैवविधिवत्संस्थाप्यनुवाद्यौरित्यादिमन्त्रान् पठित्वा स्थिरीकृत्य बहु संपूज्य प्रार्थयेत् ॥ ज्ञानतोऽज्ञानतोवापियथोक्तंनकृतंयदि || तत्सर्वंपूर्णमेवास्तुत्वत्प्र सादान्महेश्वर ॥ कर्तृराज्ञःप्रजानांचशान्तिर्भवतु सर्वदा । अस्माकंशिल्पिनांचैवसुप्रीतोभव सर्वदेति ॥ ( ११८.) या प्रकरणासंबंधी कांहीं उपयोगी ठरावांच्या टिप्पणीः- उत्सर्ग कसा करावा. ( १ . ) धर्मार्थ देणगी: नुस्ती मोघम धर्मार्थ देणगी दिली असेल, अथवा मृत्युप- त्रांत अशी देणगी करून ठेविली असेल, तर ती अमलांत येणार नाहीं असें ( गंगाबाई, वि० थावर मुं० हा० २ि० वा० १ ८० ७१, ) ठरले आहे. हा कज्जा जरी खोजां-