पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/२८५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दुधर्मशास्त्र. प्र० १० दुष्टलिंगानांत्याज्यापिण्डीतथावृषः । लक्ष्मेङ्गितंवारणादि । भ्रमेणतद्विधिनास्थापितं सत्ताल- क्षणरहितं । भग्नंअनेकशकलीभूतं || स्थूलंपिण्डिकाननुरूपं ॥ वज्ञहतंविद्युद्धतम् || सम्पुटं न्युब्जम् || स्फुटितमेकदेशेनं | व्यंगपिण्डिकाप्रणाल्यादिरहितं । आदिपदेनचंडालस्ष्टष्टा- दीनांग्रहणं । पिण्डकावृषयोर्दुष्टत्वेतयोरेवत्यागोनलिंगस्य | चलितंचालितंनिम्नमत्यर्थवि- पमस्थितम् । दिङ्मूढंपतितलिंगंमध्यस्थपतितंतथा ॥ एवंविधंचसंस्थाप्यनिर्वणंच भवेद्यदि । ततोन्यत्रापिसंस्थाप्यविधिदृष्टेनकर्मणा || निम्नंसामन्तभूभागान्निम्नायांभूव्यवस्थितं । वि- षमस्थितंयत्रपूजादिकर्त्तुनशक्यतेतस्मिनदेशेव्यवस्थितं । दिङ्मूढं विशेषविध्यभावेपिउदग- तिरिक्तदिक्प्रणालिकम् । पतितंगतीदौ । मध्यस्थं सम्पूर्णपिण्डिकाश्वभ्रान्तं । प्रासादम- ध्यभागेस्थितमित्यपिकेचित् । एवंविधमित्यनेनलक्ष्मोज्झित भग्नस्फुटितं विद्युद्धता दिव्यति- रिक्तानांग्रहणं । तेनजघन्योनिर्व्रणशब्दोपिलक्ष्मोज्झितातिरिक्तांनामिवोपलक्षकः । पीठाच्चचा- लितंलिङ्गंनिर्दोषंतुभवेद्यदि । ततोवैस्थापयेत्तत्र जपेलक्षमघोरकं || त्यजेत्सदोषितं लिङ्गं श्वप- चाद्यैश्चसेवितं । लिङ्गान्तरं प्रतिष्ठाप्य विशुद्धिमभिगच्छतीति " सिद्धान्तशेखरोक्तेः ॥ नवीन मूर्तीची स्थापना करण्याविषयीं व अशा स्थापनेपासून मिळणाऱ्या पुण्या- विषयीं वगैरे :- २७८ ततो निवेदयेदन्यां प्रतिमांलक्षणान्विताम् || निवेदयेत्स्थापयेत् । तत्क्षणादेवराजेन्द्र त स्यदोषस्यशान्तये । सम्पत्तिर्वाविपत्तिर्वानोपेक्षांतत्रकारयेत् || अपास्य पिण्डिकांपूर्वानव्यांत- त्रनिवेशयत् । यद्द्रव्यायत्प्रमाणाचयामूर्तिश्रोद्धृता हरेः ॥ तद्रव्यातत्प्रमाणाच सामूर्तिस्तत्र- कीर्त्तिता । यत्प्रमाणं यदाकारं यन्मयं बिम्बमुद्धरेत् ॥ तत्प्रमाणं तदाकारं तन्मानंतत्रविन्यसे- त् । विहायपिण्डिकांपूर्वांतद्दिनेचापरांन्यसेत् || द्वितीयेवातृतीयेवादिवसेस्थापयेद्धरिम् । अ- तऊर्ध्वंभवेद्दोषोविधिनापिनिवेशिते || अनेनैवविधानेन लेख्यादींस्तुविसर्जयेत् । लेख्यादीन् कुंभलिखिताः प्रतिष्ठापिताः प्रतिमाः || अन्यद्धिकल्पयेत्तत्रतत्प्रमाणं तदाकृति । एषसंक्षेपतः प्रोक्तो जीर्णोद्धारविधिस्तव || सर्वेषामेवदेवानामेषसाधारणः स्मृतः ॥ योजीर्ण विधिनाबिम्बसं- स्कुर्यान्मानवोभुवि ॥ फलं दशगुणं तस्यमूलान्नास्त्यत्रसंशयः ॥ वापीकूपतडागानां सुरधा- भ्रांसदानघ । प्रतिमानांसमानांच संस्कर्ता योनरोभुवि ॥ पुण्यं शतगुणं तस्य भवेन्मूलान्न- संशयः । संशयोत्रनकर्तव्योजीर्णसंस्कारकर्मणि || मूलाद्दशगुणं प्रोक्तं पुण्यं कूपेप्रतिष्ठितम् । प्रतिष्ठितमितिभावेक्तः ॥ प्रतिमायां शतगुणंकूपादेः परिकीर्तितम् । प्रतिमादौदशगुणं जी- र्णसंस्करणाद्भवेत् ॥ कूपप्रतिमयोर्दशगुणशतगुणयोरल्पत्वमहत्वापेक्षायां व्यवस्था ॥ अ- ग्निपुराणे | सुस्थितं दुःस्थितंवापि शिवलिङ्गंनचालयेत् । शतेनस्थापनं कुर्यात्सहस्रेणतु चा- लनम् || पूजादिभिश्र संयुक्तं जीर्णाद्यमपिसुस्थितम् । पूजयारहितं यत्तददुष्टमपिदुःस्थितम् ।। अयंचचालननिषेधो विधिव्यतिरेकेण || शतसहस्रसंख्येअनुक्तसंख्येयत्वाद्भोगगते | गौश्चा-