पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१४६

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्र० ".

श्राद्ध व त्याचा यायाशी संबंध.

१२९.

पिप्रभु: । एकस्नुचतुसेंयज्ञाकुंयद्विखोज्ञपृर्वेकानू । अविमकाविमक्तप्वापुथवपाकाद्विजातय: ।

क्न्यु: पृथकट्टयक्रूयज्ञानूमोंननात्प्रळाकूप्देंनेद्दिनझते ब्रह्मपज्ञतेघ्याल्नानतर्वेणाद्दिवूक्तहेंतोऱ्पृ

थगव देवपूनल्लावचनद्धयादेकत्रपयग्वाद्र्वेग्नहणश्राद्धाच्छितेकस्यैव तार्वेश्राद्धप्द्यपि यु…ऱ् गपत्सवषामावमकानांप्रामावेकस्यमेदेनप्राहोनित्रम् गयाश्राद्धेप्येवम् एष्टव्या वहन: पुत्रा‘ शीलवतोगुणाम्पिता । तषातुसमवतानप्यद्यकोप्पपयस्त्रनद्दा तारितालोंवयंतैनसयातिपरमणिति‘ ळिमा‘तेंहेमनौकार्मोर्क: क[म्येपिद्ळानहोमादोअन्यानुमत्यैवत‘घेकार द्धव्यासाध्यनपाद`[तांवि-

न[[प अपराकफैठानासेंऱ् विमत्तद्देस्नुमृथक्कार्यंप्रातेसंनत्साराप्देकमू! एवेनैवस्मिमकेपुकूतेसतेह्युऱ् तत्दृघ्तमू । सांवत्सरात्पूर्वीणिमाप्तिकान्येंकत्रैव तदाहलघुहारीत' सपिडींकरण्ल्लानियानिश्राद्वानिपेंळाड्या । पृयङनेवसता: कर्वे पृथग्द्रव्याअपिका‘वैतू ।। सपिडनेमळासिकपिलक्षणमु अर्वीनसं-

वत्सरार्ट्सपष्ठ: श्रझंकूयल्सिसेंत्यनु ।ऊर्ध्वसापडोंवग्रणात्सर्वेकय: पृयकूट्टथनितिव्यासौके । आना"

नवश्राद्धसा‘र्पडत्यं श्रद्धान्यापेचपोङश । एकतेवतुकार्यांणिसावेयक्तधनेप्वपि । मघात्रयळोक्को॰ श्राद्धत्वा‘वैमक्रानामपिपृथामेत्पुक्तप्रावयू । यनुनृद्धवसिष्ठ:

म[प्तिक’चनृपोत्सर्मेसापेंर्डफ्राणंटुं

तथा । ज्येष्ठेतेवप्रकर्नव्यमप्तद्वेकप्रथपतथेतितत्तिर्जूलमूनेहवचपरिंशिष्टे नवश्राद्ध'सहद्धु: । [न० ।सें० परि॰ द्'श्रा० न० ९पृ० १.

अविमक्तळातां घिरोंषमाइ पृथ्र्वीचंदौद्मेमरीनि वहन: ह्युमैंदापुत्रा पितुरेंकत्रवळासिन:।› सतेषांतुमत'क्रुप्चर्क्सष्ठेतेवनुयक्का ।।न्व्येणचक्विनसवरवकृतंमवेतू! ज्येष्ठस्यकट्रॅत्वेपि तेनमेत्रह्मचर्वेपरल्लावर्ननदियन्फलसंस्कारारतेपतितेपांपवचग्रि’ते सतेपग्'लमास्निइत्यर्थंऱ्,

सिद्धमू| संसुष्टिनणप्येवमूतुल्यत्वात । वि'मक्त[न[विद्दे`[पम[होवान[नवश्राद्ध॰सपिङप्नश्र।द्धान्य॰ पिचषळोङरा । एकेवैवनुकार्यांणिसंविमक्तधतेप्वपि । लत्रुहारींत: समिडोकरणांतानियानिश्राद्गानिपोड्या । पृथइतेवनुता क्रुर्वे: पृथग्द्वाव्याआपकचिड्या! उष्र्वेसापडाकरणातू सते कूर्गु: पृथकू-… पृथक । मद्नरत्ते ळिवमक्तरिंतुपुथकुर्गु: प्रातसंवाससादेकशा एकतेवाविमकेपुट्टातेसतेस्तुतक्रामूत एंतेनाद्दिकग्विग्वा‘वेवक्तप्मामनियमइतिवक्कामाणि; परास्त: ।