पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१४५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दु धर्मशास्त्र. प्र० ५ याचा अर्थ:-

- तातंत्र्य ह्मणजे बाप, आजा, व पणजा; अंबात्रय ह्मणजे आई,

आजी, व पणजी; सापत्नमाता, ह्म० सावत्र आई, मातामहादित्रय, ह्मणजे आईचा बाप, आजा, व पणजा; तसेंच आईची आई, आजी, व पणजी; स्त्री ह्मणजे आपली पत्नी; तनयादि ह्मणजे पुत्र, कन्या; तात ह्मणजे बाप, आई, व आपण यांचे ( क्रमानें भाऊ ते सपत्नीक ) तसे बाप, आई व आपण यांच्या ( क्रमानें ) बहिणी त्या सभ- तृक सापत्य, जायापिता ह्मणजे श्वशूर, सद्गुरु, शिष्य आणि आप्त ह्मणजे आणखी कोणी सपिण्डादि संबंधी, व मित्र हे सर्व पितर ( याच क्रमाने ) महालय श्राद्धांत, तीर्थश्राद्धांत, तसे नित्य तर्पणांत यथासंभव येतात. १३८ याचा दायाशी संबंध नाहीं हें वचनावरूनच होतें. श्राद्ध करणाऱ्या अधिका- व्यांचा क्रम निर्णयसिंधु, धर्मसिन्धु व इतर ग्रंथीं स्पष्ट सांगितलेला आहे. (कलम १५७ व त्यावरील टीप पहा. ) ष्टिनामपितुल्यत्वात् मिताक्षरायां नारदः भ्रातॄणामविभक्तानामेको धर्मः प्रवर्त्तते । विभागेसति ‘धर्मोपिभवेत्तेषांपृथक्पृथक् ॥ बृहस्पतिरपि एकपाकेनवसतां पितृदेवद्विजार्चनम् । एकंभवे- द्विभक्तानांतदेवस्याद्गृहेगृहे । अत्रयद्यप्यविशेषश्रवणाद्ब्रह्मयज्ञसंध्यादिष्वप्यविभक्तानांपृथनि- षेधःप्राप्नोतितथापिद्रव्यसाध्यश्राद्धवैश्वदेवादिष्वेवसः द्रव्यस्यानेकस्वामिकत्वेनैकस्य व्य- येऽनधिकारात् । यानिद्रव्यासाध्यानिमंत्रजपोपवाससंध्याब्रह्मयज्ञपारायणादीनि नित्य- नैमित्तिककाम्यानि तेषु पृथगेवाधिकारः द्रव्यव्ययाभावेनुमत्यनपेक्षणात् द्रव्येणवाविभक्ते- नेत्यस्याविषयत्वात् पृथगप्येकपाकानांब्रह्मयज्ञोद्विजातिनाम् । अग्निहोत्रंसुरार्चाचसंध्यानि- अग्निहोत्रशब्देऽग्निसाध्यश्रौतस्मार्तनित्यक- त्यंभवेत्तथेतिप्रयोगपारिजातेआश्वलायनस्मृतेश्च र्मपरः तेष्वप्यन्यानुमत्यैवाधिकारेण न्यायसाम्यात् पितृश्राद्धादिषुतुल्यफलेपुनित्येष्वनु- मतिविनाप्येकस्याधिकारः एकोपिस्थावरेकुर्याद्दानाधयनविक्रयम् । आपत्कालेकुटुंबार्थे धर्मार्थेऽवश्यकर्तव्येपितृश्राद्धादावितिविज्ञानेश्वरः केचित्त्व- भ्रातॄणामविभक्तानां धर्मार्थेचविशेषतइतिवचनात् विभक्तानामपिपृथक्पाकत्वंदेशान्तरेचदार्शिकाब्दिकयोः पृथक्त्वमाहुः पृथक्पाकोभवेद्यदि । वैश्वदेवादिकंश्राद्धंकुर्युस्तैवैपृथक्पृथगितिहारीतोक्तेः अविभक्तेनपु- त्रेणपितृमेधोमृताहनि । देशान्तरेपृथक्कार्योदर्शश्राद्धंतयैवचेतियमोकेश्चेतित तदयमर्थः पंचमहायज्ञमध्येदेवभूतपितृमनुष्ययज्ञानन्यानुमत्याज्येष्ठएवकुर्यात् मूलंचिन्त्यं होमाग्रदा - नरहितंन भोक्तव्यं कदाचन । अविभक्तेषुसंसृष्टेत्वेकेनापिकृतंकृतमितिव्यासोक्तेश्च । यस्यतु ज्येष्ठेनाकृतैवैश्वदेवेन्नंसिध्येत्तेनतूष्णीमग्नौकिंचित्क्षिप्त्वाभोक्तव्यम् यस्यत्वेंषामग्रतोन्नं- 1 सिध्येत्सनियुक्तमग्नौकृत्वाग्रंब्राह्यणायदत्वाभुंजीतेत्यविभक्ताधिकारेपृथ्वीचंद्रोदयेगोभिलोक्तेः । आश्वलायनस्तुपाकपार्थक्येपृथक्त्वं तदेकत्वेऽपृथक्त्वमाह वसतामेकपाकेनविभक्तानाम-