पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१३५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दुधर्मशास्त्र. २६ याचप्रमाणे जीमूतवाहनाचाही या विषयावरील लेख असंदिग्ध आहे. (१४७.) या सर्वांचा इत्यर्थ असा होतो कीं, हिंदुधर्मशाखाला सामान्यतः स्त्रियांनी दाय घेणें अभिमत नाहीं. कांही स्त्रियांस प्रतिपदोक्त दायग्रहणाधिकार दिला आहे त्याः- ( १ ) पत्नी. ( २ ) दुहिता. ( ३ ) माता. ( ४ ) पितामही. प्रपितामही. ( ५ ) ( ६ ) प्रपितामहाची माता. (७) प्रपितामहाची पितामही. (८) प्रपितामहाची प्रपितामही. ही याद मिताक्षरेस संमत अशी केली आहे. मयूखाप्रमाणें बहिण अधिकारी आहे. कमलाकर बहिणीच्या दायाधिकारास सर्वथा विरुद्ध आहे. ( १४८.) वर सांगितलेल्या आठ स्त्रियांपैकी पहिल्या तिहींचा अधिकार याज्ञवल्क्य १२८ ५० ४ स्त्रीभ्यो दुहितृभ्यो इत्युक्तम् यद्यपि भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति शब्दस्मृत्या पुत्रेभ्य इत्यत्र विरूपैकशेषं कृत्वा दुहितॄणामनुप्रवेशोत्र कर्तुं शक्यते तथापि पुमांसो दायादा न स्त्रियस्तस्मात् स्त्रियो निरिन्द्रया अदायादा इति श्रुतेरिति एतेनेदं निरस्तम् । यत् कैश्चि- दुक्तं गोत्रजाः पितामही सपिण्डाः समानोदकाश्च तत्र पितामही प्रथमं धनभाक् | मातर्यपि च वृत्तायां पितुर्माता हरेद्धनमिति मातुरनन्तरं पितामह्या धनग्रहणे प्राप्ते पित्रादीनां भ्रातृसुतपर्यंतानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् उत्कर्षे तत्सुतानन्तरं पितामही गृह्यत अविरोधादिति । भ्रातृसन्तानानंतरमपि तेषां गोत्रजानां च बद्धक्रमत्वाविशेषात् पितामया वा सहात्र क्रमो नित्रध्यते इति सति संबद्धम् । सरूपैकशेषत्वेन पूंसामेव गोत्रजानां भ्रातृसुतसहक्रमबन्धनात् । नह्यन्यगोत्रजा पितामही मृतगोत्रजापीत्यलं बहुना । स्मृतिचन्द्रिकापृष्ठम् ७९. २६. जीमूतवाहनकृत दायभाग पृ० १२६, ३२७, 'याज्ञवल्क्येन च पित्रादि संहि त्रस्यापि तद्गोत्रजातस्य पिण्डदानानन्तर्यक्रमेणाधिकारप्रतिपयर्थं गोत्रजप कृतम् । सपिण्डस्त्रीणां च व्युदासार्थं तासामतोत्रजातत्वात् । अतएव अर्हतिस्त्रीत्यनुवृत्तौ बोधायनः न दायं निरिन्द्रिया अदायादाश्च स्त्रियो मता इति श्रुते । नदायमर्हति स्त्रीत्यन्वयः प त्यादीनां त्वधिकारो वचनादविरुद्धः ।