पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१३३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१२६ हिन्दुधर्मशास्त्र. पितामही, सपिण्ड व समानोदक या तिहींचे ग्रहण करावयाचे असे सांगितले यावरूनही विज्ञानेश्वराच्या मतें सपिण्ड शब्दांत पितामही येत नाहीं हें व्यक्त आहे. २३ गोत्रजांचा क्रम विज्ञानेश्वराच्या अनुरोधानं मिताक्षरेवरील टोकाकार यांणी सु- बोधिनीत दर्शविला आहे तो खाली दिला आहे. त्यांतही सपिण्डांच्या सर्वांच्या स्त्रिया दिलेल्या नाहीत. वीरमित्रोदयांतही साधारणतः स्त्रियांस दाय नाही असाच आशय प्रकट केलेला आहे. प्र० ४ २३. पितामहीपितामहपितृव्यतत्पुत्राणां प्रपितामही प्रपितामह पितामहभ्रातृ- तत्पुत्राणां प्रपितामहमातृप्रपितामहपितृप्रपितामह भ्रातृतत्पुत्राणां प्रपितामहपितामही प्रषि- तामहपितामहप्रपितामहपितृव्यतत्पुत्राणां प्रपितामहप्रपितामहीप्रपितामहप्रपितामहप्रपि- तामहपितामहपितामहभ्रातृतत्पुत्राणां समानोदकेष्वप्यनेन न्यायेनतेषामभाव इत्यर्थः । २४. भ्रातृपुत्राभावे गोत्रजाः । पूर्वोक्तपितृभ्रातृतत्सुतभिन्ना गृह्यन्ते गोबलीवर्दन्या- यात् । ते च पितामहीसपिण्डाः समानोदकाश्च । तत्र प्रथमं पितामही धनभाक् । मात- र्यपि च वृत्तायां पितुर्माता हरेद्धनमिति मानवान्मात्रनन्तरं पितामह्या धनग्रहणे प्रसक्त पित्रादीनां भ्रातृसुतपर्यंतानां बद्धक्रमाणामन्तस्तदनुप्रवेशासम्भवादुत्कर्षेप्यमे तदुत्कालनं- कारणाभावात्तदनन्तरं पितामहादयोन्ये मोत्रजा इति विज्ञानेश्वरः । अत्र स्मृतिचन्द्रिका- यां गोत्रजा इत्यत्र सरूपैकशेषेण पुमांस एव गोत्रजा न तु स्त्रीरूपाः । विरूपैकशेषो हि कुक्कुटावानय मिथुनं कारण्याम इत्यादिवाक्यशेषादिसमभिव्याहारादिप्रमाणांतरावगततात्प- र्यग्रहनिबन्धनः । नचात्र प्रमाणमस्ति । प्रत्युत भ्रातृतत्सुतसाहचचं पुंगोत्रजग्रहण एव साधकमस्ति किंच पत्नहित्रादीनां शृंगग्राहिकया धनग्रहणाधिकारोक्तेस्तस्मात्स्त्रियो निरिन्द्रिया अदायादा इति श्रुतेरस्तु तव्यतिरिक्तविषयता । गोत्रजादिम्थले तद्विरोधाद्विरू- पैकशेष कल्पनैव हातुमर्हा । अतएव जवित्पुत्रेभ्यः पिता दायं विभजेदित्यापस्तम्बसूत्रं व्याचक्षाणेन तद्भाष्यकारेण पुत्रेभ्य एव दायं विभजेत् न स्त्रीभ्यो दुहेतृभ्य इत्युक्त्वोक्तं यद्यपि भ्रातृपुत्रौ स्वसृदुहितृभ्यामिति पाणिनिस्मरणात्पुत्रेभ्य इत्यत्र पुत्राश्च दुहितरश्चेति- विगृह्य विरूपैकशेषेण दुहितॄणामप्यत्रपुत्रेऽनुप्रवेशः शक्यते कर्तु तथापि पुमांसो दायादा न स्त्रियः तस्मात्स्त्रियो निरिंद्रिया अदायादा इति श्रुतेरिति श्रुतिविरोधात्तात्पर्यग्राहकमा- नाभावाच्च विरूपैकशेषोऽनुारीष्टोप्यत्र न ग्राह्य इति भाष्यकाराभिप्रायः । जीमूतवाहनेना- पि याज्ञवल्क्येन च पित्रादिदौहित्रस्यापि तद्गोत्रजातस्य पिंडदानांतर्यक्रमेणाधिकारप्रति- पत्त्यर्थं गोत्रजपदग्रहणं कृतं । सपिंडस्त्रीणां व्युदासार्थ तासांमतोत्रजातत्वात् । अत एव अर्हति स्त्रीत्यनुवृत्तौ बौधायनः । न दायं निरिंद्रिया अदायाश्च स्त्रियो मता इति श्रुतिरि- ति । न दायमर्हति स्त्रीत्यन्वयः । पत्न्यादीनां त्वधिकारो विशेषवचनादविरुद्ध इति । तन्न