पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१२१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

हिन्दुधर्मशास्त्र. प्र० ४ ७ (१२९.) सीपिण्ड्यसंबंधानें किती कन्या वराला वर्ज्य होतात याचा हिशेत्र रामवाजपेयी- यानें पद्यरूपान केला आहे तो व त्यावर संस्कारकौस्तुभकारानें व्यक्त व्याख्या केली आहे तीही खाली उतरून घेतों. या हिशेबानें २१२१ मुली प्रत्येक वराला सापिण्ड्यसंबं धानें वर्ज्य होतात असें होतें. हा हिशेब बरोबर समजण्यासाठी मी चार कोष्टकें तयार केली आहेत तीं येणेंप्रमाणेंः- ११४ निर्णयसिन्धु परि०- ३ अर्ध १, प० २६ पृ० २ ओळी ५- १२. " मातापितृद्वारकसापिण्डयवतीनां कन्यानामियं संख्या रामवाजपेयिनोक्ता । उद्बोदुः पितरौ पितुश्च पितरौ तज्जन्मकृद्दम्पती द्वन्द्वं तस्यचतुष्कमष्टचततोप्यस्यक्रमात् षो- डश । वंशारम्भकदम्पती प्रमितिरित्यासप्तकक्षंरदा एकैकान्वयकन्यकाः पितृकुले त्वासप्त- कक्षंब्रुवे ॥ यद्यप्येकस्य बहवः सुताः स्युस्तदपीहतु संबंधसाम्यादेकैकगणितेत्यवधार्यताम् । . एकस्मान्मिथुनात्सुतोहिदुहितांद्वंद्वद्वयं तद्द्वयात् तस्मात् द्वन्द्वचतुष्कमष्टच ततोऽतः षोडशाऽतो रदाः । यावत् सप्तमकक्षमनिऋतवः कन्याइहैकान्वये तता॒दन्तैर्गुणिता रसैकसदृशो वंशे सपिंडाः पितुः । मातुर्जन्मददम्पतीच मिथुनद्वंद्व तयोः सागराः तस्याः पंचम कक्षमष्ट- मितिरित्येकान्वयः पुंसुते । द्वन्द्वाइद्वन्द्वयुगं भतोब्धयइतोऽष्टौपंचकक्षं शरक्षोण्यः सप्तगुणाः शराभ्रविधवो मातुः सपिण्डाः कुले | कुलद्वयस्य कन्यकायुता मिथः सपिण्डकाः । हिमांशु दृग्धरा दृशो विवाहकर्मवर्जिता इति ॥ ७. ( पहा निर्णयसिन्धु परि० ३ पूर्वार्ध प० २६५० २ ) “ अत्रप्रथम श्लोके वरस्य पितृपक्षे सापिण्ड्ये नाविवाह्यकन्यानां संख्यां दर्श- यितुं प्रत्येकमेककन्यायाः पितरावेकंद्वंद्वमित्येवमङ्गीकृत्य सप्तकक्ष्यं द्वन्द्वानांसख्यामुक्ता पितृपक्षेएकैकद्वन्द्व कुले तावत्कन्यानां संख्योक्तिप्रतिज्ञा क्रियते । तथाहि । वरः प्रथमः द्वितीयस्थानस्थितंवरपितरौद्वन्द्वं १ तृतीयस्थानेपितुः पितरौद्वन्द्व १ चतुर्थस्थानेतयोः प्र- त्येकजन केद्वन्द्वे २ पंचमस्थाने तद्द्वन्द्वद्वयघटकपुन्द्वयस्त्रीद्वययोजनकद्वन्द्वान ८ सप्त- मस्थाने तद्द्घटकषोडशव्यक्तिजनकाद्विन्द्वानि १६ । ततोपीतितसिः षष्ठ्यर्थे । तज्ज- न्मकृदिति समासान्तर्गतजन्मकृत्पदस्य तस्येत्यादिषष्ठ्यन्तेषु निष्कृष्यप्रत्येकमन्वयः । ततश्चतस्य जन्मकृत् द्वन्द्वानांचतुष्कमित्येवं वाक्यार्थः उन्नेयः । इत्यासप्तकक्षमित्यस्य- मध्यमणिन्यायेनान्वयः । दम्पतिशब्देन द्वन्द्वमुच्यते । रदशब्देन द्वात्रिंशत् संख्योच्यते । ततश्चतिप्रमितिः सिद्धातथाचापेक्षानुव्या उक्तसंख्यासिद्धेत्याशयः । ननुनोत्तद्वन्द्वसंख्या- नापिवक्ष्यमाणाकन्यासंख्यापिसंभवतिद्वन्द्वघटकयोः स्त्रियोरेक द्वन्द्वजन्यसंभवात् । एक-