पान:हिन्दुधर्मशास्त्र भाग १ व २.pdf/१२०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

सापिण्ड्यानर्णय. तांचें -सापिण्ड्य आहे असें 'समजावें कूटस्थाशी संबंध एकाचा पितृद्वारा व दुसऱ्याचा मातृद्वारा असे असेल त्या स्थळ वधूवरांपैकी एकाकडून मोजतां सापिण्ड्य निवृत्त होत असतांही दुसऱ्याकडून मोजलें तर सापिण्ड्य राहतें असे घडू शकेल. अशा प्रसंगी उभय- तांच परस्पर सापिण्ड्य निवृत्त होत असल्याशिवाय विवाह होणार नाहीं ही गोष्ट लक्षांत ठेविली पाहिजे. यासंबंधानें धर्मसिन्धुकाराने सुबोध पंक्ती लिहिल्या आहेत त्या वाचकां साठों खाली उतरून घेत. ६ प्र० ४ ६. वध्वावरस्यवातातः कूटस्थाद्यदि सप्तमः । पञ्चमीचेत्तयोर्मातातत्सापिंड्यंनिवर्ततेड़- त्यादिवचनैर्निरासः मातृत्वपितृत्वादिसंबंधे सत्येपञ्चम सप्तमपर्यंत मेवेत्युभयनियमस्वीकारात् । तथा पितृद्वार कसापिण्ड्यविचारेसप्तमादूर्ध्वंसापिण्ड्यनिवृत्तिः । मातृद्वारकसापिण्डतपञ्चमादूर्ध्वत- निवृत्तिरितिनिर्णयः । अत्रोदाहरणानि । विष्णोर्मूलात्कान्तिगर्यौजा तौताभ्यांसुधीहरौ । बुध- मैत्रीचैवशित्रौगणभूषौ मृडाच्युतौ ॥ १ ॥ तज्जातयोरष्टमयोर्विवाहोरतिकामयोः । विष्णोर्मूला द्वन्द्व चैत्रौसोममैत्रौसुधबुधौ ॥ २ ॥ ताभ्यांश्यामारतीतज शिवगर्योः करग्रहः । विष्णोर्मूलाइ- त्तचैत्रौसोममैत्रौसुधोत्रुधौ ॥ ३ ॥ ताभ्यांश्यामानर्मदाचशिव कामौरमाकवी । मण्डुकप्लुतिसा- पिंड्यंरमाकव्योर्विवाहहृत् ॥ १ || विष्णोर्मूलाद्दत्तचैत्रौसोममैत्रौसुधबुधौ । झ्यानाशवौका- न्तिहरौहरकान्तीनदम्पती ॥ ५ ॥ निवृत्तमप्येकतस्तदन्यतोप्यनुवर्त्तते । दिङ्मात्रेगोदाहृतात्र- सेयंसापिण्ड्यपद्धतिः । कूटस्थात्पञ्चम्योः कन्ययोः ससन्ततौमातृद्वारकत्वात् । विष्णुर्मदभूतः कान्तिः २ गौरी २ दत्तः सुवी: ३ हरः ३ सोमः ३ मैत्रः ३ विष्णुर्मलभूतः २ चैत्रः २ ४ मैत्रः ४ सुधीः ४ बुधः ४ श्यामा ५ रतिः ५ ५ शिवः ५ • विष्णुर्मलभूतः विष्णुर्मूलभूतः २ चैत्रः २ ३ मैत्रः ३ दत्तः २ चैत्र: २ दत्तः सोमः ३ मैत्रः ३ सोमः सुधी: ४ बुधः ४ सुधी: ४ बुधः ४ श्यामा ५ नर्मदा ५ श्यामा ५ शिवः ५ | शिवः ६ कामा ६ कान्तिः ६ हरः ६ रमा ७ कविः ७ अत्रकान्तिहरयोर्नवि- वाहः एकतोनिवृत्ता- बुधः चैत्रः गणः शिव: ६ गौरी ६ ७ अच्युतः ७ अत्रगौरीशिवयोःष- ६ भूषः ६ मृड: रतिः ८ कामः ८ ष्ठयोर्विवाहः मातृद्वार- अत्ररमाकव्योर्नविवा- अत्ररतिकामयोरष्टम कत्वात्. योर्विवाहः हःमण्डुकप्लुत्यासापि वपिअन्त्यातः अनु- ण्ड्यानुवृत्तेः वृत्तेः सापिण्ड्यानिवृत्तिः पञ्चम्योः कन्ययोर्यौपुत्रौ तयोः सन्ततौपितृद्वारकत्वात् सापिण्ड्य- मनुवर्तते इतीदं मण्डूकप्लुतिसापिण्ड्यंपञ्चम्याः सपिण्डोनभवतितथापिद्वितीयसन्तनिपङ्क्तौ पञ्चमषष्ठादेः त्वादेकतो निवृत्तावप्यन्यतोनिवृत्त्या पञ्चमषष्ठादिनापञ्चम्याः कन्यायाः एवंकटस्थमारभ्यद्वितीयतृतीयादेश्चैकतोव्यावृत्तिपरतोनिवृत्त्योः पूर्वार्ध प० ४९ पृ० १ व २). कन्यायाः पुत्रस्यषष्ठस्यकूटस्थात्पञ्चमादिः पितृद्वारकत्वादिनासपिण्डयस- सन्ततिर्नविवाह्या । सत्वमूह्यम् || ( परिच्छेद ३