पान:सूर्यनमस्कार एक साधना.pdf/३६१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

पायत्येष तपत्येष वर्षात्येष गभस्तिभिः ||२२|| एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ||२३|| देवाश्च क्रतवश्चैव क्रतूनां फलमेव च। यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः।।२४।। ॥ फलश्रुतिः।। एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च। कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव||२५|| पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्यति।।२६।। अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम्।।२७।। एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा। धारयामास सुप्रीतो राघवः प्रयतात्मवान्।।२८।। आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्।।२९।। रावणं प्रेक्ष्य हृष्टात्मा जयार्थे समुपागमत्। सर्वयत्नेन महता वधेतस्य धृतोऽभवत् ||३०|| अथ रविरवदन्निरीक्ष्य रामं मुदितनाः परमं प्रहृष्यमाणः। निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति।।३१।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पंचाधिकशततमः सर्गः। प्रभाकर नमोऽस्तु ते सूर्यनमस्कार एक साधना ३२०