पान:सूर्यनमस्कार एक साधना.pdf/२४५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि । उदगादयमादित्यः विश्वेन सहसा सह । व्दिषतिं मह्यं रन्धयन्मो अहं व्दिषते रधम् ।। हां ह्रां ह्रीं हूं है हौ हौ मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः।। ॐह्रां ह्रीं हूं है ह्रौ ह्रः ह्रां ह्रीं हूं है हौ हः उद्यन्नद्य मित्रमहः आरोहन्नुत्तरां दिवम्। हुद्रोगं मम सूर्य हरिमाणंच नाशय। शुकेषु मे हरिमाणं रोपणाकासरोपणाकासु दध्मसि। अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि । उदगादयमादित्यः विश्वेन सहसा सह । व्दिषतिं मह्यं रन्धयन् अहं व्दिषते रथम् ।। ह्रां ह्रीं हूं है ह्रौ ह्रः ह्रां ह्रीं हूं है हौ ह्रः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः।। ॐ श्रीसवितासूर्यनारायणायनमोनमः ।। ।। इति तृचाकल्पसूर्यनमस्काराः ।। ।। श्रीरामसमर्थ ।। सूर्यनमस्कार घालतांना मन-बुद्धी- - वाचा - दृष्टी- श्वसन यांची वज्रमूठ करून मानसिक, शारीरिक विकारांव जोरदार आघात करा. आघात करतांना सूर्यनमस्कार - प्राणायाम, औषध - आहार यांचा भर भक्कम जोर घ्या. आपल्या संपूर्ण आरोग्याची हमी आपणच दररोज निश्चित करा. || जय जय रघुवीर समर्थ ॥ -सूर्यनमस्कार एक साधना २०६ हः