पान:सूर्यनमस्कार एक साधना.pdf/२४४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

ॐ हूं हैं हृद्रोगं मम सूर्य हरिमाणंच नाशय हूं हैं सूर्यभानुभ्यां नमः। ॐ ह्रौं ह्रः शुकेषु मे हरिमाणं रोपणाकासरोपणाकासु दध्मसि हौं हः खगपूषभ्यां नमः । ॐ ह्रां ह्रीं अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि हां ह्रीं हिरण्यगर्भमरीचिभ्यां नमः। ॐ हूं हैं उदगादयमादित्यः विश्वेन सहसा सह हूं हैं आदित्यसवितृभ्यां नमः । ॐ ह्रौं ह्रः व्दिषतिं मह्यं रन्धयन् मो अहं व्दिषते रथम् ह्रौं हः अर्क भास्कराभ्यां नमः । ॐ ह्रां ह्रीं हूं हैं उद्यनद्य मित्रमहः आरोहन्नुत्तरां दिवम्। हुद्रोगं मम सूर्य हरिमाणंच नाशय। ह्रां ह्रीं हूं हैं मित्ररविसूर्यभानुभ्यो नमः। ॐ ह्रौं ह्रः ह्रां ह्रीं शुकेशु मे हरिमाणं रोपणाकासरोपणाकासु दध्मसि। अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि । हौं हःह्रां ह्रीं खगपूष्णेहिरण्यगर्भमरीचयेनमः। ॐ हूं हैं ह्रौं ह्र: उदगादयमादित्यः विश्वेन सहसा सह। व्दिषतिं मह्यं रन्धयन् मो अहं व्दिषते रथम हूं हैं ह्रौं ह्रः आदित्यसवित्रार्कभास्कराभ्यो नमः । ॐह्रां ह्रीं हूं है ह्रौ ह्रः ह्रां ह्रीं हूं है हौ ह्रः उद्यन्नद्य मित्रमहः आरोहन्नुत्तरां दिवम्। हुद्रोगं मम सूर्य हरिमाणंच नाशय। शुकेषु मे हरिमाणं रोपणाकासरोपणाकासु दध्मसि। अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि । उदगादयमादित्यो विश्वेन सहसा सह। व्दिषतिं मह्यं रन्धयन्मो अहं व्दिषते रधम् ।। हां ह्रीं हूं ह्रै हौ हः ह्रां ह्रीं हूं है हौ मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः। हः ॐह्रां ह्रीं हूं है ह्रौ ह्रः ह्रां ह्रीं हूं है हौ हः उद्यन्नद्य मित्रमहः आरोहन्नुत्तरां दिवम् ॥ हुद्रोगं मम सूर्य हरिमाणंच नाशय । शुकेषु मे हरिमाणं रोपणाकासरोपणाकासु दध्मसि । सूर्यनमस्कार एक साधना २०