पान:सूर्यनमस्कार एक साधना.pdf/२४२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

ॐ ह्रां अथो हारिद्रवेषु मे ह्रां ॐ हिरण्यगर्भायनमः। ॐ ह्रीं हरिमाणं नि दध्मसि ह्रीं ॐ मरीचयेनमः । ॐ हूं उदगादयमादित्यः हूं ॐ आदित्यायनमः । ॐ हैं विश्वेन सहसा सह हैं ॐ सवित्रे नमः । ॐ ह्रौं व्दिषतिं मह्यं रन्धयन् हौं ॐ अर्काय नमः । ॐ ह्रः मो अहं व्दिषते रथम् ह्रः ॐ भास्कराय नमः। भुजंगासन पर्वतासन अश्वसंचालनासन पादहस्तासन प्रणामासन प्रणामासन + नमस्कार मुद्रा ॐ ह्रां ह्रीं हूं है ह्रौ हृः ह्रां ह्रीं हूं है ह्रौ ह्रः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः। श्रीसवितासूर्यनारायणाय नमोनमः ।। अनेन तृचाकल्प सूर्यनमस्काराख्येन कर्मणा भगवान श्रीसवितासूर्यनारायणः प्रियतां न मम ।। ।। इति तृचाकल्पसूर्यनमस्काराः।। कौशल्य प्रकार दोन : प्रत्येक सूर्यनमस्कार ( बारा आसने) करतांना ॐ + एक बीजमंत्र + ऋगवेदीय ऋचा - भाग + एक सूर्यमंत्र. असे बारा सूर्यनमस्कार घाला. ॐ हां उद्यन्नद्य मित्रमहः हां ॐ मित्राय नमः । ॐ ह्रीं आरोहन्नुत्तरां दिवम् ह्रीं ॐ रवये नमः। ॐ हूं ह्रुद्रोगं मम सूर्य हूं ॐ सूर्याय नमः। ॐ हैं हरिमाणंच नाशय हैं ॐ भानवे नमः । ॐ ह्रौं शुकेषु मे हरिमाणं ह्रौं ॐ खगाय नमः। ॐ हः रोपणाकासु दध्मसि हःॐ पूष्णे नमः । ॐ ह्रां अथो हारिद्रवेषु मे ह्रां ॐ हिरण्यगर्भायनमः। सूर्यनमस्कार एक साधना २०३