पान:सूर्यनमस्कार एक साधना.pdf/२४१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

ऋतम् बृहत् ॐ ह्रां ह्रीं हूं है हौ हः ह्रां ह्रीं हूं है ह्रौ ह्रः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः। ॐ ह्रां ह्रीं हूं है हौ ह्रः ॐ ह्रां ह्रीं हूं है ह्रौ हंस शुचिषत् वसुरन्तरिक्षसत् होता वेदिषत् अतिथिर्दुरोणसत् नृषत् वरसत् ऋतसत् व्योमसत् अब्जा गोजा: ऋतजा अद्रिजा: ऋतम् बृहत् ॐ ह्रां ह्रीं हूं है हौ हः ह्रां ह्रीं हूं है हौ हः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः । ॐ ह्रां ह्रीं हूं है ह्रौ ह्रः ॐ ह्रां ह्रीं हूं है ह्रौ हंस शुचिषत् वसुरन्तरिक्षसत् होता वेदिषत् अतिथिर्दुरोणसत् नृषत् वरसत् ऋतसत् व्योमसत् अब्जा गोजा: ऋतजा अद्रिजाः ऋतम् बृहत् ॐ हां ह्रीं हूं है हौ हः ह्रां ह्रीं हूं है हौ हः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः । ॐ श्रीसविनासूर्यनारायणायनमोनमः || अनेन हंसकल्प सूर्यनमस्काराख्येन कर्मणा भगवान श्रीसवितासूर्यनारायणः प्रियतां न मम ।। ।।इतिहंसकल्पनमस्काराः।। ।। तृचाकल्पसूर्यनमस्कार ।। कौशल्य प्रकार एक : बारा आसन स्थिती असलेला एक सूर्यनमस्कार होतो. यातील प्रत्येक आसन करतांना ॐ + एक बीजमंत्र + ऋगवेदीय ऋचेचा भाग +एक सूर्यमंत्र + एक आसन करायचे आहे. या पद्धतीने एक सूर्यनमस्कार घाला. ॐ ह्रां उद्यन्नद्य मित्रमहः ह्रां ॐ मित्राय नमः । ॐ ह्रीं आरोहन्नुत्तरां दिवम् ह्रीं ॐ रवये नमः। ॐ हूं ह्रुद्रोगं मम सूर्य हूं ॐ सूर्याय नमः। ॐ हैं हरिमाणंच नाशय हैं ॐ भानवे नमः । ॐ ह्रौं शुकेषु मे हरिमाणं ह्रौं ॐ खगाय नमः। ॐ हः रोपणाकासु दध्मसि हःॐ पूष्णे नमः। सूर्यनमस्कार एक साधना प्रणामासन ऊर्ध्वहस्तासन हस्तपादासन अश्वसंचालनासन मकरासन साष्टांगनमस्कारासन २०२