पान:सूर्यनमस्कार एक साधना.pdf/२३९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

अनेन हंसकल्प सूर्यनमस्काराख्येन कर्मणा भगवान श्रीसवितासूर्यनारायणः प्रियतां न मम ।। ।।इति हंसकल्पसूर्यनमस्काराः।। कौशल्य प्रकार दोन : प्रत्येक सूर्यनमस्कार (बारा आसने) करतांना ॐ + एक बीजमंत्र + यजुर्वेदिय ऋचेचा भाग + एक सूर्यमंत्र. असे बारा सूर्यनमस्कार घाला. ॐ ह्रां हंस शुचिषत् ॐ ह्रां मित्राय नमः । ॐ ह्रीं वसुरन्तरिक्षसत् ॐ ह्रीं रवये नमः ॐ हूं होता वेदिषत् ॐ हूं सूर्याय नमः। ॐ हैं अतिथिर्दुरोणसत् ॐ हैं भानवे नमः । ॐ ह्रौं नृषत् ॐ ह्रौं खगाय नमः । ॐ हः वरसत् ॐ ह्रः पूष्णे नमः। ॐ ह्रां ऋतसत् ॐ ह्रां हिरण्यगर्भायनमः। ॐ ह्रीं व्योमसत् ॐ ह्रीं मरीचयेनमः । ॐ हूं अब्जा गोजा:ॐ हूं आदित्यायनमः। ॐ हैं ऋतजा अद्रिजा: ॐ हैं सवित्रे नमः । ॐ ह्रौं ऋतम् ॐ ह्रौं अर्काय नमः । ॐ ह्रः बृहत् ॐ ह्रः भास्कराय नमः । ॐ ह्रां ह्रीं हूं है ह्रौ ह्रः ॐ ह्रां ह्रीं हूं है हौ ह्रः मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरिच्यादित्यसवित्रार्कभास्कराभ्यो नमः श्रीसवितासूर्यनारायणायनमोनमः । अनेन हंसकल्प सूर्यनमस्काराख्येन कर्मणा भगवान श्रीसवितासूर्यनारायणः प्रियतां न मम ।। || इति हंसकल्पसूर्यनमस्काराः।। सूर्यनमस्कार एक साधना २००