पान:सायणभाष्यप्रदीपिका.pdf/९९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१९ ऋचा २ रीः- ही ऋचा अवघड आहे. देवीं दानादिगुणयुक्तां हैं उषेचें विशेषण. रोचमानां दीप्यमानां. मर्यः मनुष्यः. योषां-शोभनावयवां गच्छतीं युवतिं स्त्रियं. अभ्येति पश्चात् = उषसः प्रादुर्भवानन्तरं तामभिलक्ष्य गच्छति. यत्र यस्यां उषसि जातायां. नरः = यज्ञस्य नेतारः यजमाना:, यद्वा यजमानपुरुषाः. देवयन्तः = (१) देवं द्योतमानं सूर्य यष्टुं इच्छन्तः. =(२) देवयागार्थं धनं आत्मने इच्छन्तः . = (३) देवकामाः . युगानि = (१) युगशब्दः कालवाची तेनच तत्र कर्तव्याणि कर्माणि लक्ष्यन्ते - अग्निहोत्रादीनि कर्माणि [ वितन्वते ]. = ( २ ) हलावययव भूतानि, नांगराचें जूं. वरीलप्रमाणेंच "वित- न्वते " ह्या क्रियापदाचें कर्म. या पदाबरोबर. = (३) युग्मानि भूत्वा, पत्नीभिः सहिताः ह्याचा अन्वय " नरः " वितन्वते = विस्तारयन्ति. भद्राय भद्रं प्रति - (१) हें निराळें वाक्यच करावें व त्या करितां" स्तुमः " हें क्रियापद पदरचें घ्यावें. त्याचा अर्थ - एवंविधं कल्यागं सूर्य प्रति कल्याण- ★ रूपाय कर्मफलाय ( भद्राय ) स्तुमः " ( २ ) अथवा " युगानि ” हें वितन्वते " ह्याचें कर्म न करितां " भद्रं " हें त्या क्रियापदाचें कर्म करावें. त्याचा अर्थ--भद्रं कल्याणं अग्निहो- श्रादिकं कर्म भद्राय तत्फलार्थ प्रति प्रत्येकं वितन्वते विस्तारयन्ति.