पान:सायणभाष्यप्रदीपिका.pdf/३२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

 (७) म॒हान्। अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शौ । उ॒ग्रम् । शषः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः । न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी | च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् । (३.३.३६)
 (८) इ॒ना । उ॒त । पृ॒च्छ॒ । जनि॑म | क॒वी॒नाम् । म॒नः॒ऽधृतः॑ । सु॒ऽकृतः॑ । त॒क्ष॒त॒ । द्याम् । इ॒माः । ॐ॒ इति॑ । ते॒ । प्र॒ऽन्यः॑ । व॑र्धमानाः | मनः॑ऽवाताः । अध॑ । नु । ध॑र्मणि । ग्म॒न् | (३.३.३८)
 (९) तत् । इत् । नु । अ॒स्य॒ । वृ॒ष॒भस्य॑ । धे॒नोः । आ । नाम॑ऽभिः । म॒मिरे । सक्म्य॑म् । गोः । अ॒न्यत्ऽअ॑न्यत् । अ॒सु॒र्य॑म् | व॑सानाः । नि । मा॒यिनः॑ । म॒मिरे । पम् । अ॒स्मि॒न् । (३.३.३८)
 (१०) यु॒ध्मस्य॑ । ते॒ । वृ॒षभस्य॑ । स्व॒राजः॑ । उ॒ग्रस्य॑ | यूनः॑ । स्थवि॑रस्य । घृ॒ष्वेः॑ । अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ | श्रु॒तस्य॑ | म॒ह॒तः । म॒हानि॑ ।(३.४.४६)