पान:सायणभाष्यप्रदीपिका.pdf/३१

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

उत्तरें.

पदपाठ.

 (१) युवा॑ । सु॒वासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ॐ॒ इति॑ । श्रेया॑न् । भ॒व॒ति । जाय॑मानः । तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति । सु॒ऽआ॒घ्यः॑ । मन॑सा । दे॒व॒यन्तः॑ । (३.१.८.)
 (२) इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ । (३.२.१३)
 (३) उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॒॑धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒मृज्म । ते॒ । त॒न्व॑म् | भूरि॑ । कृत्वः॑ । (३.२.१८)
 (४) अह॑न् । अहि॑ । प॒रि॒शया॑नम् । अर्णः । ओ॒जा॒यमा॑नं । तुवि॒ऽजा॒त॒ । तव्या॑न् । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । भू॒त् । अध॑ । द्यौः । यत् । अ॒न्यया॑ । स्फि॒ग्या॑ । क्षाम् । अव॑स्थाः । (३.३.३२)
 (५) इ॒मम् | नरः॑ । पर्व॑ताः । तुभ्य॑म् | आपः॑ । सम् । इ॒न्द्र॒ | गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् । तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ | स्वा: । (३.३.३५)
 (६) यान् । आ । अभ॑जः । म॒रुतः॑ | इ॒न्द्र॒ | सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ । तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॑ । (३.३.३५)