पान:सायणभाष्यप्रदीपिका.pdf/३०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

 संहितेवरून पदपाठ करण्याचा सराव व्हावा ह्मणून पुढील कांही उतारे दिलेले आहेत.
 (१) युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त् स उ॒ श्रेया॑न् भवति॒ जाय॑मानः। तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒ ३॒॑ मन॑सा देव॒यन्तः॑ (३-१-८)
 (२) इन्द्रा॑ग्नी॒ अप॑स॒स्यर्युप॒प्रय॑न्ति धी॒तयः॑ । ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ (३-२-१३)
 (३) उच्छो॒शिषा॑ सहसस्पुत्र स्तु॒तो वृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि । रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं यो॑र्ममृ॒ज्मा ते॑ त॒न्वं १॒॑ भूरि॒ कृत्वः॑ (३-२-१८)
 (४) अह॒न्नहि॑ परि॒शया॑न॒म॑र्ण ओजा॒यमा॑नं तुविजात॒ तव्या॑न् । न ते॑ महि॒त्वमनु॑भू॒दध॒ द्यौर्यद॒न्यया॑ स्फि॒ग्या॒ ३॒॑ क्षामव॑स्थाः (३-३-३२)
 (५) इ॒मं नरः पर्वता॒स्तुभ्य॒मापः॒ समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् । तस्या॒गत्या॑ सु॒मना॑ ऋ॒ष्व पाहि प्रजा॒न॑न्वि॒द्वान्प॒थ्या॒ ३॒॑ अनु॒ स्वा: । (३-३-३५)
 (६) याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ । तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒ ३॒॑ ग्नेः पि॑व जि॒व्हया॒ सोम॑मिन्द्र । (३-३-३५)
 (७) म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यू १॒॑ ग्रं शवः॑ पत्यते घृ॒ष्ण्वोजः॑ । नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् (३-३-३६)
 (८) इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् । इ॒मा उ॑ ते प्र॒ण्यो॒ ३॒॑ वर्ध॑माना॒ मनो॑वाता॒ अध॒ नु ध॑र्मणि ग्मन् | (३-३-३८)
 (९) तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरानाम॑भिर्ममिरे॒ सक्भ्यं॒ गोः । अ॒न्यद॑न्यदसु॒र्यं १॒॑ वसा॑ना॒ निमा॒यिनो॑ ममिरे रू॒पम॑स्मिन् (३-३-३८)
 (१८) यु॒ध्मस्य॑ ते॒ वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थविर॑स्य॒ घृष्वेः॑ । अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒ ३॒॑ णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ । (३-४-४६)