पान:सायणभाष्यप्रदीपिका.pdf/२७०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१९० बृहती:- वृहत्यः, महत्यः. विश्व=सर्व जगत्. आयन् = व्याप्नुवन्. गर्भ= (१) गर्भभूतं प्रजापतिं =(R)" =(3) " दधानाः = धारयन्त्यः. जनयन्ती: = जनयन्त्यः. " अग्निं=उपलक्षणं एतत् अग्न्युपलक्षितं सर्वं वियदादिभूतजातं, अग्न्युपल- -क्षित असे सर्व जगत्. ततः = (१) तद्धेतोः, त्या कारणास्तव. =(२) गर्भभूतात्प्रजापतेः. = (३) ताभ्यः अन्यः सकाशात्. समवर्तत = समजायत, निचकाम. असुः = (१) प्राणभूतः एकः प्रजापतिः. = ( २ ) प्राणात्मको वायुः • = (३) प्राणभृतः एकः प्रजापतिः - ( १ ) ल्या प्रमाणेच. मराठी अर्थः-- अग्न्युपलक्षित सर्व जग (अग्निं ) उत्पन्न करणाऱ्या महान् (बृहती: ) अपांनी ( आप: ह्म० जलानें ), ज्या कारणास्तव ( यत् ), [ प्रजापतिरूप ] गर्भ धारण करून ( गर्भ दधानाः ) विश्वाला व्यापून टाकिलें ( विश्व आयन् ), त्या कारणास्तव ( ततः ) देवादि सर्व प्राण्यांचा ( देवानां=' देवादीनां सर्वेषां प्राणिनां ) प्राणभूत असा ( असुः ) जो एक [ प्रजापति ] तो उत्पन्न झाला (समवर्तत ). [ अशा ] दानादिगुणयुक्त इ. इ.