पान:सायणभाष्यप्रदीपिका.pdf/२०४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१२४ सातये = संभाजनार्थ, लाभाकरितां, उपभोगाकरितां. यत्र = येषु [ आजिषु ]. राजभिः=[ शत्रुभूतैः ] नृपैः. निवाधितं नितरां हिंसितं. प्रावतं = युवां प्रकर्षेण अरक्षतम्, मराठी अर्थ - ज्या [ युद्धां ]मध्ये [ सुदासाचे शत्रू ] जे दहा राजे त्यांनी भयंकर रीतीने जखमी केलेल्या ( निवाधितं नितरां हिंसितं ) सुदास राजाचें तृत्सूंसह चांगले रक्षण केलें ( प्रावतं ) [त्या] युद्धांचे ठायीं (आजिषु ) [ सुदास राजा व त्याचें साहाय्य करणारे तृत्सु असे] उभयतां, तुह्मां इन्द्रावरुणांना धनाच्या प्राप्तीकरितां ( वस्वः सातये ) हांक मारीत आहेत (हवन्ते=आहुयन्ते. ) कुचा ७ वी- समिताः=संगताः, परस्परसमवेताः, अयज्यवः = अयजमाना:. सुदास = एतत्संज्ञं एकमपि राजानं. न युयुधुः=न संप्रजह्नः, [ युवाभ्यां अनुगृहीतं सुदासं ] प्रहर्तुं न शेकुः रात्या=सफला, ह्याच्यापुढे “ अभूत् " हैं क्रियापद अध्याहृत आहे. नृणां=[ यज्ञस्य ] नेतॄणां असदां = अनि अन्ने हविषि सीदतीति असदः ऋत्विजः तेषां हवि- भिर्युक्तानां ऋत्विजां. उपस्तुतिः=स्तोत्रं. 'देवाः अभवन्=[ युष्मदनुग्रहात्. ] देवाः प्रादुर्भवन्ति. देवहूतिषु=देवा: हूयन्ते येषु इति देवहूतयः यज्ञाः तेषु.