पान:सायणभाष्यप्रदीपिका.pdf/१९२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

११२ मराठी अर्थ -- आज (अद्य) तूं आह्मांला (नः) मोठी (महे) सुख- प्राप्ति ( सुविताय ) अथवा फार (महे) सुखकर असें गमन (महे सुविताय ) घडविणारी हो ( बोधि=भव ). हे उषे ! [ आह्मांला ] मोठ्या सौभाग्याच्या ह्म० सौख्याच्या ( महे सौभगाय ) हवाली कर ( प्रयन्धि ) आमचे ठायीं (अस्मे) · ज्याला लोक मानतील असें ( चित्रं = चायनीयं ) असें यशोयुक्त ( यशसं ) धन (रथिं ) ठेव ( धेहि ) [ आणि ] हे मनुष्यांचे हित करणारे देवि ( मानुषि) हित करणारे देवि (मानुषि देवि ) ! [ आह्मां ] मानवांचे ठायीं ( मर्तेषु ) ज्याचे घरी वहुत अन्न असेल असा पुत्र ( श्रवस्युं ) ठेव ( धेहि ). ऋचा ३ री:- एते = एते पुरो दृश्यमानाः. त्येते प्रसिद्धाः. भानवः = रश्मयः. दर्शताया:= दर्शनीयायाः, प्रकाशयुक्तायाः. चित्राः=पूज्याः आश्चर्यभूताः वा. अमृतासः = अमरणाः, अनश्वराः. आअगुः आगच्छन्ति. जनयन्तः = उत्पादयन्तः. दैव्यानि = देवानां सम्बन्धीनि . व्रतानि कर्माणि. दैव्यानि व्रतानि जनयन्तः = देवानां सम्बन्धीनि कर्माणि उत्पादयन्तः; तदनुकूलप्रकाशप्रदानात् तदुत्पादकत्वं एषां. आटणन्तः = आपूरयन्तः, व्यापून टाकीत. अन्तरिक्षा = अन्तरिक्षाणि एकस्यैव अन्तरिक्षस्य वायुभेघपक्षिणां आल- स्वनोपाधिना त्रिविधत्वं अंतरिक्ष वास्तविकपणे एकच परंतु कधी वायु, तर