पान:सायणभाष्यप्रदीपिका.pdf/१४७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

६७ नाही (अनागाः ) असा [ मनुष्यही ], [ उदकाचें ] वर्षण करणारा जो च [ पर्जन्य ] त्यापासून, पळ काढतो ( ईषते ). ऋचा ३ री:- रथीव = रथस्वामीव. अश्वान् = (१) अश्वांना, घोड्यांना. = ( २ ) मेघान्. अभिक्षिपन् = अभिप्रेरयन्. दूतान् = (१) भटान्. = ( २ ) दूतवत् वृष्टिप्रेरकान् मेघान. आविष्कृणुते - आविष्करोति, प्रकटयति. वर्ष्यान् = वर्षकान अह-अह इति पूरण:, an expletive. सिंहस्य = [ अवर्षणेन ] अभिभवितुः शब्दयितुर्वा मेघस्य. सहते- हिंसतेर्वा शब्दकर्मणः सिंहशब्दः . स्तनथाः = गर्जनशब्दाः. उदीरते-उद्गच्छन्ति. यत् यदा. कृणुते = करोति. वर्ण्य = वर्षोपेतं. नभः = अंतरिक्षं. मराठी अर्थ - ज्याप्रमाणे चाबकाच्या योगानें ( कराया ) अश्वांना लव- कर चालवून (अभिक्षिपन् - अभिप्रेरयन) रथस्वामी ल० सारथि ( रथी ) द्वा शूरांनी (दूतान् ) सर्वाच्या दृष्टीसमोर आणितो ( आविष्कृणुते ) त्याचप्रमाण