पान:श्री. ताजिकशास्त्रोक्त षोडशयोग दर्पण.pdf/59

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

RSS देकाणांशगश्चंद्रः स्वभोचस्थेत्थशालकृत् ॥१६॥ मध्यमोत्तममेतच पूर्वस्मान्नविशिष्यते ॥ स्वहदा. दि पदस्थेन कंबूलं मध्यमध्यमं ॥ १७॥ मध्यमंच कंबलं स्याद्धीनाऽधिकृति खेटजं ॥ मध्यमाऽधम कंबलं नीचारिभगरवेटजं ॥ १८॥ इंदुःपदोनस्व चस्थितेनाप्युतमं तु तत् ॥ स्वहद्दादिगतेनापि पूर्ववन्मध्यमुच्यते ॥ १९॥ पादोनेनापि मध्यं स्यादितियुक्तं प्रतीयते॥नी. चारिस्थेनेत्थशालेऽधम कंबल मुच्यते ॥२०॥ नीचशत्रुभगश्चंद्रः स्वभोच्चस्थेत्थशालकृत् ॥ अधमोत्तम कंबलं पूर्वतुल्य फलप्रदं ॥ २१॥ चंद्रोनीचारि गेहस्थः स्वहद्दादिगतोनचेत् ॥ इ. त्थशाली कंबलं तदुच्यतेऽधम मध्यमं ॥ २२ ॥ इंदुःनींचारिंगेहस्थः पादानेनेत्यशालकृत् ॥ कंबूलं मध्यमं ज्ञेयं पूर्वतुल्य फलप्रदं ॥ २३ ॥ नीचाऽरिभस्थखेटेन नीचारिभगतः शशी ॥ इत्थशाली कंबूलंतदधमाऽधम उच्यते ॥२४॥