पान:शंकराचार्य जीवन चरित्र.djvu/६२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

(५२) शिवस्तवन पद २ रें (राग-भूप, ताल-झपताल) शिव शांत हृदि गात श्रीराम नामास ।। रुंडमाळ ग्रीवेस। नगवासि भोळा ॥धृ०॥ नीलकंठ त्रिपुरारि करिं शूल दुरितारि। शिरि चंद्र मदनारि । गौरीश नटला ॥ १ ॥ देवी स्तवन (राग-बागेश्री. ताल-त्रिवट, चाल-रूपबली तो नर०) वंदन विजये देवि भवानी।चंडमुंड महिषासुर मथिनी ॥धृ.॥ असुरा भीती। परि उर्विस शांती। शिवमहिला सुर बुंदहिनमिती । सोडवि मनुजा भवजालांतुनि ॥१॥ श्रीसंकेश्वर मठाची बिरुदावली. स्वतिश्रीमत्समस्तसुरवृंदपूजितपादारविन्दशिवप्रतिबिंबवर्यश्रीमत्- परमहंसपरिव्राजकाचार्यपदवाक्यप्रमाणपारावारपारीणयमनियमा- सनप्राणायामप्रत्याहारध्यानधारणासमाध्यष्टाङ्गयोगानुष्ठान निष्ठ- तपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरंपराप्राप्तषड्दर्शनसंस्थापनाचार्य व्याख्यानसिंहासनाधीश्वरसकलनिगमागमसारहृदयसांख्यत्रय- प्रतिपादकसकलनास्तिकमतोच्छेदपूर्वकसकलधर्मसंस्थापनैक- धुरीणवैदिकमार्गप्रवर्तकसर्वतंत्रस्वतन्त्र श्रीमहाराजधानीऋष्य- शृंगपुरवराधीशश्रीमद्राजाधिराजगुरुमण्डलाचार्य श्रीमच्छङ्क- राचार्यान्वयसञ्जाताभिनवपञ्चगङ्गातरिवासकमलानिकेतनकर- वीरसिंहासनाधीश्वर श्रीसच्चिदानन्दविद्याशंकरभारतीकरकम-