पान:वैदिक तत्वमीमांसा.pdf/65

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

६१ शंकराचार्य आणि रामानुजाचार्य लौकिक अर्थी निर्माण केली जाणे शक्य नाही. तसेच, स्मृती मध्ये दुस-या ठिकाणी असे झटलेले आहे की, * परमेश्वराने, भूत पदार्थांची नामें व रूपे आणि कर्माची प्रवृत्ति, यांची वेदांतील शब्दांना अनुसरूनच प्रथम उत्पत्ति केली. * सर्व भूत वस्तूंची निरनिराळीं नामें, रूपे, व कर्मे त्याने वेदां पासूनच निर्माण केली. अर्थातच, सृष्टीची उत्पत्ति होण्या पूर्वी वेद विद्यमान असले पाहिजेत. तत् एव वेद-नित्यत्वं स्थितं द्रढयति ।.... तथा च मंत्रवर्णः । * यज्ञेन वाचः पदवीय आयन् । तां अन्वविन्दन् ऋषिषु प्रविष्टाम् ॥ इति स्थित एव वाचं अनुविनां दर्शयति ॥ वेदव्यासः च एवं एव स्मरति । * युगान्ते अन्तहितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्व अनुज्ञात: स्वयंभुवा' इति ।। ( शारीरक भाष्य, १।३।२९) तथा च श्रुतिः । * यः ब्रह्माणं विदधाति पूर्व, यः वै वेदान्। च प्रहिणोति तस्मै । तं ह देवं आत्म-बुद्धि-प्रकाशं मुमुक्षुः वै शरणं अहं प्रपद्ये ॥ इति । स्मरन्ति च शौनकादयः । * मधुच्छन्दःप्रभतिभिः ऋषिभिः दाशतय्यः दृष्टाः' इति । प्रतिवेदं च एवं एव काण्ड-ऋषि-आद्यैः स्मर्यन्ते ।। ( शारीरक भाष्य, १।३।३० ) ह्मणजे, * वेद नित्य | ( १ ) आत्मबुद्धिप्रकाशं=आत्मा कार-बुद्धौ प्रकाशते इति तथा उक्तः ॥ ( आनन्दगार ) (२) दाशतय्यःऋग्वेदः दशमण्डलात्मकः मण्डलानां दशतयं अत्र अस्ति इति दाशतव्यः, तत्र भवाः ऋचः ॥ ( आनन्दगिरि ) ( ३ ) ऋग्वेद-अतिरिक्तेषु अपि वेदेषु काण्ड-सूक्त-मंत्रादि-शः बौधायनादिभिः स्मृताः इति शाह,-प्रतीति ॥ ( आनन्दगिरि )