पान:वैदिक तत्वमीमांसा.pdf/239

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३३४ | वैदिक तत्त्वमीमांसा मुख-प्रवृत्तिता, सा अपि न अचेतनस्य प्रधानस्य स्वतंत्रस्य उपपद्यते, मृदादिषु अदर्शनात् रथादिषु च । न हि मृदादयः रथादयः वा स्वयं अचेतनाः सन्तः, चैतनैः कुलालादिभिः अश्वादिभिः वा अनधिष्ठिताः, विशिष्ट-कार्य--अभिमुख-प्रवृतयः दृश्यन्ते ! दृष्टात् च अदृष्ट सिद्धिः । अतः प्रवृत्तिअनुपपत्तेः अपि हेतोः, न अचेतनं जगत्-कारणं अनुमातव्यं भवति ॥ ( शारीरकभाष्य, २।२।२ ) ह्मणजे, * जगा मध्ये दिसून येणारी जी ही रचना ती जरी एककडे ठेविली, व ती उत्पन्न करण्याला आवश्यक लागणारी जी प्रवृत्ति तिच्या विषयींच जरी विचार केला; तरी देखील । असे कबूल करावे लागेल की, ही प्रवृत्ति,-ह्मणजे सत्त्वगुण रजोगुण व तमोगुण यांची समता नष्ट होऊन त्यां पैकीं एक इतरां पेक्षा अधिक प्रबळ किंवा अधिक दुर्बळ होणे, व त्या मुळे विशिष्ट कार्य उत्पन्न करण्याला त्यांची तयारी होणे एतद्रूप जी प्रवृत्ति ती,-चैतन्यरहित जें प्रधान त्याच्या कडून स्वतंत्रपणे उत्पन्न केली जाणे शक्य नाही. कारण मृत्तिका, रथ, इत्यादि ज्या चैतन्यरहित वस्तु, त्यांच्या मध्ये अशा रीतीने उत्पन्न झालेली प्रवृत्ति आपल्या दृष्टीला केव्हां देखील पडत नाही. आपला अनुभव असा आहे की, रचना-प्रवृत्योः कः भेदः इति आशंक्य प्रवृत्ति-खरूपं आह-‘साम्य इति। गुणानां किल साम्य-अवस्था तत्त्वानां प्रलयः। तदा न किंचित् कार्यं भवति प्रलय-अभाव-प्रसंगात् । किंतु आदौ साम्य-प्रच्युतिरूपं वैषम्यं भवति । ततः कस्यचित् गुणस्य अंगित्वं उद्भूतत्वेन प्राधान्यं, कस्यचित् अंगत्वं शेषत्वं, इति अंग-अंगि-भावः भवति । तस्मिन् सति महदादि-कार्य-उत्पादन–आत्मिका प्रवृत्तिः, तया १घु-कार्य-विन्यासः रचना इति भेदः इत्यर्थः ॥ ( गोविंदानंद )