पान:वैदिक तत्वमीमांसा.pdf/215

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य ३०९ आहेत. परंतु जगांतील ज्या जड वस्तु त्यांच्याहून ज्यांचा स्वभाव भिन्न आहे असा चित्स्वरूप जीवात्मा विद्यमान नाहीं. जे हे मत प्रतिपादन करीत ते लोकायंतिक या नांवाने प्रसिद्ध आहेत. शंकराचार्यांच्या भाषेने लोकायतिकांचे मत असे:-अत्र, एके देह-मात्र-आत्म–दर्शिनः लोकायतिकाः देह-व्यतिरिक्तस्य आत्मनः अभावं मन्यमानाः, समस्त-व्यस्तेषु बाह्येषु पृथिव्यादिषु अदृष्टं अपि चैतन्यं शरीर-आकार--परिणतेषु भूतेषु स्यात् इति संभावयन्तः तेभ्यः चैतन्यं, मंद-शक्तिवत् विज्ञानं, चैतन्य–विशिष्टः कायः पुरुषः इति च आहुः । न स्वर्ग-गमनाय अपवर्गगमनाय वा समर्थः देह-व्यतिरिक्तः आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देहः एव तु चेतनः च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते .... । यत् हि यस्मिन् सात भवति, असति च न भवति, तत् तत्-धर्मत्वेन अध्यवसीयते । यथा अग्नि-धर्मी औष्ण्य-प्रकाशौ । प्राणचष्टौ-चैतन्य-स्मृति-आदयः च आत्म-धर्मत्वेन अभिमताः आत्मवादिनां, ते अपि अन्तः एव देहे उपलभ्यमानाः बहिः () देहमात्रं चैतन्य-विशिष्टं आत्मा इति...लोकायतिकाः••• प्रतिपन्नाः ॥ ( शरीरकभाष्य, १।१।१ ) | ( २ ) यथा मादक-द्रव्येषु तांबूल-पत्रादिषु प्रत्येकं अदृष्टा अपि मद-शक्तिः तत्-संघातात् जायते...। ( गोविंदानंद ) तथा इदं ज्ञानं एक-एकस्मिन् अदृष्टं अपि देह-आकार–परिणत-भूतेषु सेहतेषु भवति इति च आहुः ॥ ( आनंदगिरि ) - ( ३ ) चेष्टा हित-अहित-प्राप्ति-परिहार-अर्थः व्यापारः । आदि-पदेन इच्छा-द्वेषादयः उक्ताः ॥ ( आनंदगिरि )