पान:वैदिक तत्वमीमांसा.pdf/190

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१८६ वैदिक तत्त्वमीमांसा त्वांत राहते; तर त्याचे हे ह्मणणे,- सर्व वस्तु क्षणिक आहेत, या त्याच्या मुख्य सिद्धांताच्या विरुद्ध आहे.' वरील विवेचना वरून असे स्पष्ट होते की, जो कोणी क्षणभंगवादाचा त्याग करण्याला तयार होणार नाहीं, त्याला शेवटी असे कबूल केले पाहिजे की, अभावा पासून भावरूप वस्तु होतात. आणि, शंकराचार्यांच्या मते, सर्वास्तित्ववादी हे विधान,-ह्मणजे अभावा पासून भावरूप वस्तु उत्पन्न होतात असे,—स्पष्टपणे प्रतिपादन करतो. त्यांच्या मते सवस्तित्ववाद अग्राह्य मानण्याला हे आणखी एक कारणः-इत:चे अनुपपन्नः वैनाशिकै–समयः । यतः स्थिरं अनुयायि कारणं अनभ्युपगच्छता अभावात् भाव-उत्पत्तिः इति एतत् आपघेत । दर्शयन्ति च अभावात् भाँव-उत्पत्ति,- न अनुपमृद्य प्रादुर्भावात्' इति । विनष्टात् हि किल बीजात् अकुरः उत्पद्यते, तथा विनष्टात् क्षीरात् दधि, मृद्-पिण्डात् च घटः। कूटस्थात् चेत् कारणात् कार्ये उत्पद्येत, अविशेषात् सर्वे सर्वतः उत्पद्येत । तस्मात् अभावग्रस्तेभ्यः बीजादिभ्यः ( १ ) कारण-अभावात् कार्य-उत्पत्तिः इति पक्षं अवशिष्टं निराचष्टे ॥ (आनंदगिरि ) अभावः शश-विषाणवत् अत्यन्त-असन् इत अंगीकृत्य मृदादि-नाशात् असतः घटादिकं जायते इति सुगताः वदन्ति, तत् दूषयति ॥ ( गोविंदानंद ) ( २ ) न केवलं बलात् आपद्यते, किंतु स्वयं दर्शयन्ति च ॥ ( गोविंदानंद ) ( ३ ) कूटस्थात्=विनाश--शून्यात्, नित्यात् इत्यर्थः । नित्यस्य निरतिशयस्य कार्य-शक्तत्वे तत्-कर्याणि सर्वाणि एकस्मिन् एवं क्षणे स्युः । तथा उत्तर-क्षणे कार्य-अभावात् असत्त्व-आपत्ति ( गोविंदानंद )