पान:वैदिक तत्वमीमांसा.pdf/187

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १८३ दुसरे असे की:-अपि च उत्पाद-निरोधौ नाम वस्तुनः स्वरूप एव वा स्यातां, अवस्था-अन्तरं वा, वस्तुअन्तरं एव वा । सर्वथा अपि न उपपद्यते । यदि तावत् वस्तुनः स्वरूपं एव उत्पाद-निरोधौ स्यातां, ततः वस्तुशब्दः उत्पाद-निरोध-शब्दौ च पर्यायाः प्राप्नुयुः । अथ अस्ति कश्चित् विशेषः इति मन्येत उत्पाद-निरोधशब्दाभ्यां, मध्य-वर्तिनः वस्तुनः आदि-अन्त-आख्ये अवस्थे अभिलप्यते इति, एवं अपि आदि-अन्तमध्य-क्षण-त्रय-संबन्धित्वात् वस्तुनः क्षणिकत्व-अभ्युपगम-हानिः । अथ अत्यन्त-व्यतिरिक्तौ एव उत्पादनिरोधौ वस्तुनः स्यातां, अश्व-महिषवत्, ततः वस्तु उत्पाद-निरोधाभ्यां असंस्पृष्टं इति वस्तुनः शाश्वतत्व-प्रसंगः । यदि च दर्शन-अदर्शने वस्तुनः उत्पाद--निरोधौ स्यात, एवं अपि द्रष्ट्र-धर्मी तौ, न वस्तु-धम, इति वस्तुनः शाश्वतत्व-प्रसंगः एव । तस्मात् अपि असंगतं सौगतं मतम् ।। ( शारीरकभाष्य, २।२।२० ) ह्मणजे, * पुनः असा प्रश्न उत्पन्न होतो की, सर्वास्तित्ववादीच्या मता प्रमाणे उत्पत्ति व नाश हे प्रत्येक वस्तूचे स्वभाव मानावयाचे, किंवा तिच्या भिन्न अवस्था मानावयाच्या, किंवा तिच्याहून भिन्न वस्तु

( १ ) पक्षत्रये अपि वस्तुनः नित्यत्व-प्रसंगातु न क्षणिकता इति आह- सर्वथा ' इति ॥ ( आनंदगिरि ) | ( २ ) तयोः स्वरूपत्वे वस्तुनि अन्तर्भावात् वस्तुनः अनादिअनन्तत्वं इत्यपि द्रष्टव्यम् ॥ ( गोविंदानंद ) पर्यायत्व-आपादने अपि नित्यत्व-आपादनं मन्तव्यम् ॥ ( वाचस्पति )

( ३ ) संघातस्य हेतु-फलत्वस्य च असिद्धिः अपि-शब्द-अर्थः ॥ ( आनंदगिरि )