पान:वैदिक तत्वमीमांसा.pdf/173

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १६९ क्षणिकत्व-अभ्युपगमात् अनवस्थित–स्वरूपं सत्, प्रवृत्तिविज्ञानवत् न वासनानां अधिकरणं भवितुं अर्हति ।.... स्थिर-स्वरूपत्वे तु आलय-विज्ञानस्य सिद्धान्त-हानिः ।। ( शारीरकभाष्य, २।२।३१ ) ह्मणजे, या संबंधाने विज्ञानवादी कदाचित् असे ह्मणेल कीं, आलय-विज्ञान (ह्मणजे मनोभावाविषयक विज्ञान) हें वासना नामक संस्कारांचा आश्रय होऊ शकेल. परंतु आलय–विज्ञान हे प्रवृत्ति-विज्ञाना (ह्मणजे बाह्य पदार्थ विषयींच्या विज्ञाना) प्रमाणेच (विज्ञानवादीच्या मते) क्षणिक असल्या मुळे, ते संस्कारांचा आश्रय होणे शक्य नाही. आणि आलय-विज्ञान क्षणिक नाहीं,-स्थिर आहे, असे जर विज्ञानवादी ह्मणेल, तर त्याचा सिद्धांत ( ह्मणेजे क्षणिकवाद ) असत्य मानावा लागेल.' रामानुजाचायनीं विज्ञानवादाचे खंडन केले आहे ते असेः–एवं प्राप्ते प्रचक्ष्महे.... । ज्ञान–व्यतिरिक्तस्य अर्थस्य अभावः वक्तुं न शक्यते । कुतः । उपलब्धेः । ज्ञातुः आत्मनः अर्थ-विशेष व्यवहार-योग्यता-आपादन-रूपेण ज्ञानस्य उपलब्धेः । एवं एव हि सर्वे लौकिकाः प्रतियन्ति घटं अहं जानामि इति । एवं-रूपेण सकर्मकेण सकतृकेण ज्ञाधातु-अर्थेन सर्व लोक-साक्षिकं अपरोक्षं अवभासमानेन एव ज्ञानमात्रं एव परमार्थः इति साधयन्तः सर्व-लोकउपहास-उपकरणं भवान्त....। यत् तु सहोपलंभ-नियमात् अभेदः नील-तत्-धियोः इति, तत् स्व-वचन-विरुद्वं, साहित्यस्य अर्थ-भेद-हेतुकत्वात् । तत्-अर्थ-व्यवहार-यो- ग्यता-एक-स्वरूपस्य ज्ञानस्य, तेन सहोपलंभ-नियमः तस्मात् अवैलक्षण्य-साधनं इति च हास्यम् ।....अतः ज्ञान