पान:वैदिक तत्वमीमांसा.pdf/174

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१७० वैदिक तत्त्वमीमांसा वैचित्र्यं अपि अर्थ-वैचित्र्य-कृतं एव । तत्-तत्-अर्थव्यवहार-योग्यता-आपादन-रूपतया साक्षात् प्रतीयमानस्ये ज्ञानस्य तत्-तत्-अर्थ-संबन्ध–आयत्तं तत्-तत्-असा धारण्यम् ।....अतः न बाह्य-अर्थ-अभावः ।। यत् परैः स्वप्न-ज्ञान-दृष्टान्तेन जागरित-ज्ञानानां अपि निरालंबनत्वं उक्तं, तत्र आह । स्वप्न-ज्ञान-वैधयत् जागरित-ज्ञानानां अर्थ-शून्यत्वं न युज्यते वक्तुम् । स्वप्नज्ञानानि हि निद्रादि-दोष-दुष्ट-करण-जन्याान बाधितानि च । जागरित–ज्ञानानि तु तत्-विपरीतानि इति तेषां न तत्-साम्यम् । सर्वेषां च ज्ञानानां अर्थ-शून्यत्वे भवद्भिः साध्यः अपि अर्थः न सिध्यति, निरालंबन-अनुमान-ज्ञा- नस्य अपि अर्थ-शून्यत्वात् । तस्य अर्थवत्त्वे ज्ञानत्वस्य अनैकान्त्यात् सुतरां अर्थ-शून्यत्व-सिद्धिः । न केवलस्य अर्थ-शून्यस्य ज्ञानस्य भावः संभवति । कुतः । क्वचित् अपि अनुपलब्धेः । न हि अकर्तृकस्य अकर्मकस्य वा झानस्य क्वचित् उपलब्धिः। स्वप्न-ज्ञानादिषु अपि न अर्थशून्यत्वं इति ख्याति-निरूपणे प्रतिपादितम् ॥ ( श्रीभाष्य, २।२।२७-२९ ) ह्मणजे, “ हें जें विज्ञानवादीचे मत त्या संबंधाने आमचे ह्मणणे असे की, ज्ञानाहून भिन्न असे. बाह्य पदार्थ विद्यमान नाहींत असें ह्मणणे सयुक्तिक नव्हे. कारण ज्याच्या योगाने जाणणारा जो जीवात्मा तो त्या त्या विशिष्ट बाह्य पदार्था संबंधाने व्यवहार करण्याला समर्थ होतो अशा प्रकारचे ज्ञान प्राप्त होते. आणि या विधानाला अनुरूप असाच सर्व मनुष्यांना “मी घट जाणितों इत्यादि प्रकारचा अनुभव येतो. या प्रमाणे ज्याला कर्ता व कर्म आहे, व जे स