पान:वैदिक तत्वमीमांसा.pdf/171

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य | १६७ अर्थापलापिना उपन्यस्तौ, वासनानिमित्तं एव इदं ज्ञानजातं न अर्थ-निमित्तं इति, तौ अपि एवं सति प्रत्युक्तौ द्रष्टव्यौ । विना अर्थ--उपलब्ध्या वासना–अनुपपत्तेः । अपि च विना अपि वासनाभिः अर्थ-उपलब्धि-उपगमात् , विना तु अर्थ-उपलब्ध्या वासना-उत्पत्ति-अनभ्युपगमात् , अर्थसद्भाव एव अन्वय-व्यतिरेकौ अपि प्रतिष्ठापयतः । अपि च वासनाः नाम संस्कार-विशेषाः । संस्काराः च न आश्रयं अन्तरेण अवकल्पते । एवं लोके दृष्टत्वात् । न च तव वासना-आश्रयः कश्चित् अस्ति प्रमाणतः अनुपलब्धेः ॥ ( शारीरकभाष्य, २।२।३० ) ह्मणजे, * विज्ञानवादी असे ह्मणतो की, बाह्य पदार्थांच्या अभावीं देखल पूर्वज्ञानरूप निरनिराळ्या वासनां मुळे निर, निराळ्या प्रकारचे ज्ञान उत्पन्न होईल. परंतु त्याचे हे ह्मणणे बरोबर नव्हे. कारण विज्ञानवादीच्या मते बाह्य पदार्थ विद्यमान नसल्या मुळे, त्याच्या मता प्रमाणे पूर्वज्ञानरूप वासनाच उत्पन्न होणे संभवत नाही. कारण निरनिराळ्या पदार्थांची ज्ञानें प्राप्त झालीं ह्मणजे त्यांच्या योगाने निरनिराळ्या | ( १ ) स्वप्नादौ अर्थ-धियं विना अपि वासना-कृतं धी-वै- चित्र्यं दृष्टं इति उक्तं आशंक्य अनुवदति- यौ' इति । तत्र अपि बाह्य-अर्थ-धी-निमित्तत्वं अस्ति वासनानां इति उक्तन्यायेन स्थितेन अन्वयादि-सिद्धिः इति आंह- तौ ' इति ॥ ( आनंदगिरि ) ( २ ) वासना-सत्त्वं उपेय, तत्-वैचित्र्यात् न धी-वैचित्र्यं. इति उक्तम् । इदानीं तु त्वत्-मते न तत्-सत्त्वं एव इति आह अपि च ' इति ॥ ( आनंदगिरि ) ,