पान:वैदिक तत्वमीमांसा.pdf/170

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१६६ वैदिक तत्त्वमीमांसा केवळ त्या पदार्थाचे दुसन्या ( ह्मणजे ज्याच्या मध्ये तो धर्म आहे अशा ) पदार्थाशी साधर्म्य आहे असे दाखविल्याने, सिद्ध होत नाहीं. उदाहरणार्थ, जर अग्नि उष्ण आहे ही गोष्ट आपल्या प्रत्यक्ष अनुभवाला येते, तर अग्नीचे उदकाशी साधर्म्य असले तरी तो शीत होऊ शकणार नाहीं. आणि स्वप्न–अवस्था व जाग्रत्-अवस्था यांच्या मध्ये वैधम्र्य आहे, असे आह्मी पूर्वीच दाखविले आहे.' | जाग्रत् अवस्थे मध्ये कोणत्याही वेळीं जें भिन्न भिन्। प्रकारचे ज्ञान उत्पन्न होते ते पूर्वज्ञानरूप संस्कारां मुळे उत्पन्न | होते, असे विज्ञानवादीने प्रतिपादन केले आहे. त्या संबंधाने | शंकराचार्यांचे मत असेः–यत् अपि उक्तं विना अपि अर्थेन ज्ञान-वैचित्र्यं वासना-वैचित्र्यात् एव अवकल्पते इति, तत् प्रतिवक्तव्यम् । अत्र उच्यते । न भावः वासनानां उपपद्यते त्वत्-पक्षे, अनुपलब्धेः बाह्यानां अर्थानाम् । अर्थ-उपलब्धि-निमित्ताः हि प्रत्यर्थं नानारूपाः वासनाः भवन्ति । अनुपलभ्यमानेषु तु अर्थेषु किं-निमित्ताः विचित्राः वासनाः भवेयुः । अनादित्वे अपि अन्धपरंपरा-न्यायेन अप्रतिष्ठा एव अनवस्था व्यवहार-लोपिनी स्यात् , न अभिप्राय-सिद्धिः । यौ अपि अन्वय–व्यतिरेको (१) पूर्व-पूर्व-ज्ञानं तत्-सन्तानः वा वासना । तेन अनादित्वात् न निमित्त-अपेक्षा इति आशक्य आह- अनादित्वे अपि इति । पूर्वस्मात् बीजात् इदानीं उत्पद्यमानं अंकुरं दृष्टं इति अदृष्टे अपि तत्-जातीययोः एव कार्य-कारणत्वं युक्तम् । प्रकृते तु अथेउपलब्धि-निरपेक्ष-वासना-उदय-अदृष्टेः आदौ एव तस्य कम्यत्वात् , अनवस्थानात न अभीष्ट-धी-वैचित्र्य-धीः इत्यर्थः ॥ ( आनंदागर )