पान:वैदिक तत्वमीमांसा.pdf/155

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

शंकराचार्य आणि रामानुजाचार्य १५१ अपि बलात् अर्थस्य अभ्युपगन्तव्यः उपलब्धेः एव । न हि कश्चित् उपलब्धि एव स्तंभः कुड्यं च इति उपलभते । उपलब्ध-विषयत्वेन एव तु स्तंभ-कुड्यादीन् सर्वे लौकिकाः उपलभन्ते । अतः च एवं एव सर्वे लौकिकाः उपलभन्ते, यत् प्रत्याचक्षाणाः अपि बाह्य अर्थ एव व्याचक्षते यत् अन्तर्झय-रूपं तत् बहिर्वत् अवभासते इति । ते अपि सर्व-लोक-प्रसिद्ध बहिः अवभासमानां संविदं प्रतिलभमानाः प्रत्याख्यातुकामाः च बाह्यं अर्थ बहिवेत् इति वत्कारं कुर्वन्ति । इतरथा हि कस्मात् बहिर्वत् इति ब्रूयुः । न हि विष्णुमित्रः वन्ध्या-पुत्रवत् अवभासते इति । कश्चित् आचक्षीत । तस्मात् यथा—अनुभवं तत्त्वं अभ्युपगच्छद्भिः बहिः एव अवभासते इति युक्तं अभ्युपगन्तुं, न तु बहिर्वत् अॅवभासते इति ॥ ( शारीरकभाष्य, २।२।२८) ह्मणजे, * या मता संबंधाने आह्मी असें ह्मणतों कीं, बाह्य पदार्थ विद्यमान नाहीत, असे प्रतिपादन करणे ठीक नव्हे. कारण त्यांच्या विषयीं अनुभव येतो. जेव्हा जेव्हां आपणांला अनुभव येतो, तेव्हां तेव्हां तो स्तंभ किंवा भिंत किंवा घट किंवा पट अशा कोणत्या तरी बाह्य पदाथा विषय असतो. आणि ज्या विषयी आपणांला प्रत्यक्ष अनुभव येतो तो पदार्थ विद्यमानच नाहीं असें ह्मणणे योग्य नव्हे. कोणी एक मनुष्य प्रत्यक्षतः जेवीत असून जेवणाच्या योगानें उत्पन्न होणारी जी तृप्ति ती अनुभवीत आहे; त्यानें,- ( १ ) उपलब्धिः हि साक्षिणा बाह्य-विषयत्वेन एव गृह्यते, न उपलब्धिमत्रत्वेन इत्यर्थः ॥ ( आनंदगिरि ) ( २ ) अबाधित-व्यतिरेक-उपलब्धौ वत्करणं अयुक्तं इति फलितं आह- तस्मात् ' इति ॥ ( आनंदगिरि )