पान:वैदिक तत्वमीमांसा.pdf/144

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१४० वैदिक तत्त्वमीमांसा आतां ( वर निर्दिष्ट केलेल्या प्रश्नां पैकीं ) दुसरा प्रश्न असा की, जरे वर निर्दिष्ट केलेलीं जगाची तिन्ही अंगें अभावरूप आहेत असे मानितां येत नाही, तर त्या तीन अंगां पैकीं कांहीं अंगें तरी अभावरूप आहेत काय ? या प्रश्नाला वैदिक वाङ्मयांत एक असे उत्तर दिलेले आहे । की, ज्यांना आपण जीवात्मे व बाह्य पदार्थ ह्मणतों, ते त्या रूपाने विद्यमान नाहींत. तर जग ह्मणून जे कांहीं आहे, किंबहुना, जें कांहीं विद्यमान आहे, ते सर्व अंतस्थ मनोभावरूप किंवा विज्ञानरूप आहे. वैदिक वाङमया मध्ये हे मत विज्ञानवाद या नावाने प्रसिद्ध आहे. | शंकराचार्यांच्या भाषेने विज्ञानवादीचे मत असेः-तस्मिन् । च विज्ञानवादे बुद्धि-आरूढेन रूपेण अन्तस्थः एव प्रमाण प्रमेय-फल-व्यवहारः सर्वः उपपद्यते । सति अपि बाह्ये अर्थे बुद्धि-आरोहं अन्तरेण प्रमाणादि-व्यवहार–अनवतारात्। कथं पुनः अवगम्यते अन्तस्थः एव अयं सर्व-व्यवहारः, न विज्ञान-व्यतिरिक्तः बाह्यः अर्थः अस्ति इति ।। तत्-असंभवात् इति ओह । सः हि बाह्यः अर्थः अभ्युपगम्यमानः परमाणवः वा स्युः, तत्-समूहाः वा स्तंभादयः स्युः । तत्र न तावत् परमाणवः स्तंभादि-प्रत्यय-परिच्छेद्याः। भवितुं अर्हन्ति, परमाणु–आभास-ज्ञान-अनुपपत्तेः । न अपि तत्-समूहाः स्तंभादयः, तेषां परमाणुभ्यः अन्यत्वअनन्यत्वाभ्यां निरूपायितुं अशक्यत्वात । एवं जात्यादीन् अपि प्रत्याचक्षीत । । (१) बुद्धि-आरूढेन बुद्धि-परिकल्पितेन अंतस्थः एव ... न पारमार्थिकः इत्यर्थः ॥ (वाचस्पति )